SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [१] ---------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२६] दीप अनुक्रम ताशुपतो दम्पतिरमणाश्रयो वनविशेषः कन्दरा-दरी आकरो-लोहायुत्पत्तिस्थानं गिरिगुहा-प्रतीता कर्म| अन्तयेत्र सुधादि परिकपते उद्यानं-पुष्पादिमहक्षसङ्कलमुत्सवादी बहुजनभोग्यं पानशाला-रधादिगृहं। कुपितशाला-तुल्यादिगृहोपस्करशाला मण्डपो-यज्ञादिमण्डपः शून्यगृहं इमशानं च प्रतीतं लयन-शैलगृहं। आपण:-पण्यस्थानं एतेषां समाहारद्वन्द्वस्ततस्तत्र अन्यमिश्चैवमादिके-एवंप्रकारे उपाश्रये भवति विहत-| साव्यमिति सम्बन्धः, किंभूते?-उद-उदकं मृत्तिका-पृथिवीकायः बीजानि-शाल्पादीनि हरितं-दूवादिवन स्पतिनसमाणा-दीन्द्रियादयः तेरसंसक्ता-असंयुक्तो यः स तथा तत्र, यधाकृते-गृहस्थेन खार्थ निवेत्तिते |'फासुएत्ति पूर्वोक्तगुणयोगादेव प्रामुके-निर्जीव विविक्ते-ख्यादिदोषरहिते अत एव प्रशस्ते उपाश्रये ब-12 सतो भवति विहर्तव्य-आसितव्यं, यादृशे पुनर्नासितव्यं तथाऽसावुच्यते-'आहाकम्मबहुले यति आधया| -साधूनां मनस्याधानेन साधूनाश्रित्येत्यर्थः यत्कर्म-पृथिव्याद्यारम्भक्रिया तदाधाकर्म, आह च-"हिय-| मायमि समाहे एगमणेगं च गाहगं जंतु । वहणं करेह दाया कायाण तमाहकम्मं तु ॥१॥" [हदये समा-1 धायकमनेकं च ग्राहकं यत्तु । वधं करोति दाता कायानां तदाधाकर्म ॥१॥] तेन बहुला-प्रचुरस्तद्वा बहुलं यत्र स तथा, 'जे सेत्ति य एवंविधः स वर्जयितव्य एवोपाश्रय इति सम्बन्धः, अनेन मूलगुणाशुद्धस्य परिजहार उपदिष्टः, तथा 'आसिय'त्ति आसिक्त-आसेचनमीषदकच्छक इत्यर्थः 'संमज्जियत्ति सम्मार्जनं शलाकाहस्तेन कचवरशोधन उत्सितं-अत्यर्थ जलाभिषेचनं 'सोहिय'त्ति शोभनं चन्दनमालाचतुष्का [३८] ~454~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy