SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [१] ---------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२६] दीप अनुक्रम प्रश्नव्याक-मित्तं अनादिकानां विधिना' संपादनं एष भावार्थः ॥ १॥ आचार्योपाध्यायस्थविरतपखिग्लानशैक्षाणाम् । धर्मद्वारे २०श्रीअ-INसाधर्मिककुलगणसंघसंगतं यत् तदिह कतैव्यं ॥२॥] बहुविध-भक्तपानाविदानभेदेनानेकप्रकारं करो-1 सभावनाभयदेव०तीति, तथा न च-नैव च 'अचियत्तस्सत्ति अप्रीतिकारिणो गृहं प्रविशति, न च-नैव च 'अचियत्तस्स' त्तिकमदत्तावृत्तिः अप्रीतिकारिणः सतं गृह्णाति भक्तपानं, न च 'अचियत्तस्ससि अग्रीतिकर्तुः सेवते-भजते पीठफलकशय्या- दानविर संस्तारकवखपात्रकम्बलदण्डकरजोहरणनिषद्याचोलपट्टकमुखपोतिकापादप्रोञ्छनाविभाजनभाण्डोपध्युपक॥१२६॥ रणं, तथा न च परिवादं परस्य जल्पति, न चापि दोषान् परस्य गृहाति, तथा परव्यपदेशेनापि-ग्लानादि- सू०२६ व्याजेनापि न किञ्चिद् गृह्णाति, न च विपरिणमयति-दानादिधर्माद्विमुखीकरोति कश्चिदपि जनं, न चापि नाशपति-अपहबद्वारेण दत्तसुकृतं-वितरणरूपं सुचरितं परसम्बन्धि, तथा दत्वा च देयं-कृत्वा वैयाच्यादिकार्य न भवति पश्चात्तापिक:-पश्चात्तापवान्, तथा संविभागशील:-लब्धभक्तादिसंविभागकारी तथा सङ्घहे-शिष्यादिसङ्ग्रहणे उपग्रहे च-तेषामेव भक्त श्रुतादिदानेनोपष्टम्भने यः कुशलः स तथा 'से तारिसे'त्ति स तादृशः आराधयति व्रतमिदं-अदत्तादानविरतिलक्षणं, 'इम चेत्यादि इमं च-प्रत्यक्षं प्रवचनमितिसम्बन्धः। परद्रव्यहरणविरमणस्य परिरक्षण-पालनं स एवार्थस्तदभावस्तसा तस्यैव प्रवचन-शासनमित्यादि वक्तव्य | यावत् 'परिरक्खणट्ठयाए'त्ति 'पढमति प्रथम भावनावस्तु विविक्तवसतिवासो नाम, तत्राह-देवकुलं-प्रतीतं ॥१२६ ॥ |सभा-महाजनस्थानं प्रपा-जलदानस्थानं आवसथ:-परिव्राजकस्थानं वृक्षमूलं प्रतीतं आरामो-माधवील [३८] ~453~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy