SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [१] ---------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: टक प्रत सूत्रांक [२६] दीप अनुक्रम मानादत्तरूपत्वादिति, अदत्तलक्षणं हीदं-'सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहि ति [खामिजीवादत्ते । तीर्थकरेण च तथैव गुरुभिः] तथा परस्य-आचार्यग्लानादेव्यपदेशेन-व्याजेन यच गृह्णाति-आदत्ते वैया-12 नत्यकरादिस्तत्तेनान्येन च वर्जयितव्यं, आचार्यादेरेव दायकेन दत्तत्वादिति, न परस्य-परसम्बन्धि नाशयति मत्सरादपढ़ते यच सुकृतं-सचरितमुपकारं वा तत्सुकृतनाशनं वर्जयितव्यं, तथा दानस्य चान्तरायिक-विनो दानविप्रणाशो दत्तापलापः, तथा पैशून्यं चैव-पिशुनकर्म मत्सरित्वं च-परगुणानामसहनं तीर्थक्करायननुज्ञातत्वादर्जनीयमिति, तथा 'जेऽविए'त्यादि योऽपि च पीठफलकशय्यासंस्तारकवनपात्रकम्बलमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणं प्रतीत्येति गम्यते अविसंविभागी-आचार्यग्लानादीनामेषणागुण-IA विशुद्धिलब्धं सन्न विभजतेऽसौ नाराधयति व्रतमिदमिति सम्बन्धः, तथा 'असंगहरुइ'त्ति गच्छोपग्रहक-४ रस्थ-पीठादिकस्योपकरणस्यैषणादोषविमुक्तस्य लभ्यमानस्यात्मभरिखेन न विद्यते सङ्कहे रुचिर्यस्यासावस-1 शाहरुचिः, 'तववाइतेणे यति तपश्च वाक तपोवाची तयोः स्तेन:-चौरस्तपोवाकस्तेना, तन्त्र स्वभावतो दुर्वलाङ्ग-13 मनगारमवलोक्य कोऽपि कञ्चन व्याकरोति-यथा भोः! साधो स त्वं यः श्रूयते तत्र गच्छे मासक्षपका?, एवं पृष्टे यो विवक्षितक्षपकोऽसन्नप्याह-एवमेतत्, अथवा धूर्ततया ब्रूते-भोः श्रावक ! साधवः क्षपका एवं भवन्ति, श्रावकस्तु मन्यते-कथं खयमात्मानमयं भट्टारका क्षपकतया निःस्पृहत्वात् प्रकाशयतीति कृत्वैवंविधमात्मोद्धत्यपरिहारपरं सकलसाधुसाधारणं वचनमाविःकरोतीत्यतः स एवायं यो मया विवक्षित इत्येवं पर-1 [३८] ATMasturary.com ~450~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy