SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [१] ---------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२६] वृत्तिः दीप अनुक्रम प्रश्नव्याक धनादिरहितः संवृतश्चेन्द्रियसंवरेण यः सोऽपरिग्रहसंवृतस्तेन, लोके-मर्त्यलोके विहर्त्तव्यं-आसितव्यं सञ्च-18| धर्मद्वारे र० श्रीअ- रितव्यं वा साधुनेति गम्यते, यदपि च भवेद् द्रव्यजातं-द्रव्यप्रकारः खलगतं-धान्यमलनस्थानाश्रितं क्षेत्र- सभावनाभयदेवलागतं-कर्षणभूमिसंश्रितं 'रन्नमन्तरगतं वत्ति अरण्यमध्यगतं वा, वाचनान्तरे जलथलगयं खेत्तमंतरगयंकमदत्ता वत्ति दृश्यते, किश्चिद्-अनिर्दिष्टवरूपं पुष्पफलवकप्रवालकन्दमूलतृणकाष्ठशर्करादीति प्रतीतं अल्पं वा दानविरमूल्यतो बहु वा तथैव अणु वा-स्तोक प्रमाणतः स्थूलकं वा-तथैव न कल्पते-न युज्यते अवग्रहे-गृहस्थ- ४ मणं [ण्डिलादिरूपे अदत्ते-खामिनाऽननुज्ञाते ग्रहीतुं-आदातुं जे इति निपातः, ग्रहणे निषेध उक्तोऽधुना तद्विधि सू० २६ माह-'हणि हणि'त्ति अहन्यहनि प्रतिदिनमित्यर्थः अवग्रहमनुज्ञाप्य यथेह भवदीयेऽवग्रहे इदं इदं च साधु-I समायोग्यं द्रव्यं ग्रहीष्याम इति पृष्टेन तत्वामिना एवं कुरुतेत्यनुमते सतीत्यर्थों ग्रहीतव्य-आदातव्यं वर्ज-18 यितव्यश्च सर्वकालं 'अचियत्त'त्ति साधून प्रत्यप्रीतिमतो यद् गृहं तत्र या प्रवेशः स तथा 'अचियत्त'त्ति अप्रीतिकारिणः सम्बन्धि यद्भक्तपानं तत्तथा तर्जयितव्यमिति प्रक्रमा, तथा अचियत्तपीठफलकशय्यासं|स्तारकवस्त्रपात्रकम्बलदण्डकरजोहरणनिषद्याचोलपट्टकमुखपोतिकापादयोञ्छनादि प्रतीतमेव, किमेवंविधभे दमित्याह-भाजन-पात्रं भाण्डं चा-तदेव मृन्मयं उपधिश्व-वनादिः एत एवोपकरणमिति समासस्तद्बर्जयिमतव्यमिति प्रक्रमः, अदत्तमेव खामिनाउननुज्ञातमितिकृखा, तथा परपरिवादो-विकस्थनं वजेयितव्य इति. ॥१२४॥ तथा परस्य दोषो-दूषणं द्वेषो वा वर्जयितव्यः, परिवदनीयेन दूषणीयेन च तीर्थकरगुरुभ्यां तयोरननुज्ञातत्वे [३८] ~449~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy