________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [१] ---------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२६]
दीप
अनुक्रम
प्रश्नव्याक- सम्बन्धि तप आत्मनि परप्रतिपत्तितः सम्पादयंस्तपस्तेन उच्यते, एवं भगवन् ! स त्वं वाग्म्मीत्यादिभावनया धर्मद्वारे र० श्रीअ- परसम्बन्धिनी वाचमात्मनि तथैव सम्पादयन् वास्तेन उच्यते, तथा 'रूवतेणे यत्ति एवं रूपवन्तमुपलभ्य | सभावनाभयदेव स खं रूपवानित्यादिभावनया रूपस्तेनो, रूपं च द्विधा-शारीरसुन्दरता सुविहितसाधुनेपथ्यं च, तत्र साधु-1 कमदत्तावृत्तिः नेपथ्यं यथा-"देहो रुगा उमन्ने जेसिं जल्लेण फासिय अंग । मलिणा य चोलपट्टा दोन्नि य पाया सम- दानविर
क्खाया ॥१॥" देहो रुजातुरः अवममन्नं येषां जल्लेनाविलमङ्गम् । मलिनाश्च चोलपट्टा द्वेच पात्रे समा- मणं ॥१२५॥
ख्याते ॥१॥] तत्र सुविहिताकाररञ्जनीयजनमुपजीवितुकामोऽसुविहितः सुविहिताकारधारी रूपस्तेना, सू०२६ 'आयारे चेच'त्ति आचारे-साधुसामाचार्या विषये स्तेनो यथा स त्वं यस्तत्र क्रियारुचिः श्रूयते इत्यादिभा-18 वना तथैव, "भावतेणे यत्ति भावस्य-श्रुतज्ञानादिविशेषस्य स्तेनो भावस्तेनो यथा कमपि कस्यापि श्रुतविशे-18
घस्य व्याख्यानविशेषमन्यतो बहुश्रुतादुपश्रुत्य प्रतिपादयति यथाऽयं मयाऽपूर्वः श्रुतपर्यायोऽभ्यूहितो नान्य का एवमभ्यूहितुं प्रभुरिति, तथा शब्दकरो-रात्री महता शब्देनोल्लापखाध्यायादिकारको गृहस्थभाषाभाषको वा,|||
तथा झण्झाकरो येन येन गणस्य भेदो भवति तत्तत्कारी येन च गणस्य मनोदुःखमुत्पद्यते तद्भाषी, तथा कलहकरः कलहहेतुभूतकत्सेव्यकारी, तथा चैरकरः प्रतीतः विकथाकारी-सपादिकथाकारी असमाधिकारक:-11 चित्ताखास्थ्यको खस्य परस्य वा, तथा सदा अप्रमाणभोजी-द्वात्रिंशस्कवलाधिकाहारभोक्ता सततमनु-18
M ॥१२५॥ बद्धवैरश्न-सन्ततमनुबद्धं प्रारब्धमित्यर्थः वैरं-वैरिकर्म येनस तथा, तथा नित्यरोपी-सदाकोपः, 'से तारिसे त्ति
[३८]
ACCORG
REmiratinthiamitana
Inditurary.org
~451~