SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२६] दीप अनुक्रम [३८] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्ति:) श्रुतस्कन्धः [२], अध्ययन [ ३ ] मूलं [२६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः য%%%%% %%*% ** 4.4% ucation internation रक्खणट्टयाए, पढमं देवकुलस भप्पवावसहरुकख मूल आरामकंदरागरगिरिगुहा कम्म उज्जाण जाणसाला कुवितसालामंडवन्नघरसाणलेणआवणे अन्नंमि य एवमादियंमि दगमट्टियची जहरिततसपाणअसंसत्ते अहाकडे फासुए विवित्ते पसत्थे वस्सए होइ विहरियां, आहाकम्मबहुले य जे से आसितसंमज्जि उस्सित्तसोहियछालिंपणअणुलिंपण जलणभंडचालण अंतो वहिं च असंजमो जत्थ बहती संजयाण अट्टा वज्जेयच्चो हु उवस्सओ से तारिसए सुत्तपडिकुडे, एवं विवित्तवासवसहि समितिजोगेण भावितो भवति अंतरप्पा निचं अहिकरणकरणकारावणपावकम्मविरतो दत्तमणुन्नाय ओग्गहरुती वितीयं आरामुजाणकाणणवणप्पदेसभागे जं किंचि इकडं व कठिणगं च जंतुगं च परामेरकुच्चकुसडग्भपलाल मूय गवकयपुष्पफलतयप्पाकंदमूलतणकट्टसकरादी गेण्हइ सेज्जोवहिस्स अट्ठा न कप्पए उग्गहे अदिनंमि गिण्हे जे हणि हणि उ अन्नविय गेष्वं एवं उग्गहसमितिजोगेण भावितो भवति अंतरप्पा निश्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नाय ओग्गहरुती । ततीयं पीढफलग सेज्जा संधारगट्टयाए रुक्खा न छिंदियच्वा न छेदणेण भेयणेण सेज्जा कारेचण्या जस्सेव उवरसते वसेज्ज सेज्जं तत्थेव गवेसेज्जा न य विसमं समं करेजा न निवापवागतं न समसगेसु खुभियव्यं अग्गी धूमो न कायच्वो एवं संजमबहुले संवरबहुले संबुडबहुले समाहिबहुले धीरे कारण फासयंतो सययं अज्झष्पज्झाणजुत्ते समिए एगे चरेज धम्मं, एवं सेज्जासमितिजोगेण भावितो भवति अंतरप्पा निचं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुनायउग्गहरुती । च अदत्तादान- विरमणस्य स्वरूपं For Plata Use Only ~ 446~ Antrary org
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy