________________
आगम
(१०)
प्रत
सूत्रांक
[२६]
दीप
अनुक्रम [३८]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्ति:)
श्रुतस्कन्धः [२],
अध्ययन [ ३ ]
मूलं [२६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
য%%%%% %%*% ** 4.4%
ucation internation
रक्खणट्टयाए, पढमं देवकुलस भप्पवावसहरुकख मूल आरामकंदरागरगिरिगुहा कम्म उज्जाण जाणसाला कुवितसालामंडवन्नघरसाणलेणआवणे अन्नंमि य एवमादियंमि दगमट्टियची जहरिततसपाणअसंसत्ते अहाकडे फासुए विवित्ते पसत्थे वस्सए होइ विहरियां, आहाकम्मबहुले य जे से आसितसंमज्जि उस्सित्तसोहियछालिंपणअणुलिंपण जलणभंडचालण अंतो वहिं च असंजमो जत्थ बहती संजयाण अट्टा वज्जेयच्चो हु उवस्सओ से तारिसए सुत्तपडिकुडे, एवं विवित्तवासवसहि समितिजोगेण भावितो भवति अंतरप्पा निचं अहिकरणकरणकारावणपावकम्मविरतो दत्तमणुन्नाय ओग्गहरुती वितीयं आरामुजाणकाणणवणप्पदेसभागे जं किंचि इकडं व कठिणगं च जंतुगं च परामेरकुच्चकुसडग्भपलाल मूय गवकयपुष्पफलतयप्पाकंदमूलतणकट्टसकरादी गेण्हइ सेज्जोवहिस्स अट्ठा न कप्पए उग्गहे अदिनंमि गिण्हे जे हणि हणि उ
अन्नविय गेष्वं एवं उग्गहसमितिजोगेण भावितो भवति अंतरप्पा निश्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नाय ओग्गहरुती । ततीयं पीढफलग सेज्जा संधारगट्टयाए रुक्खा न छिंदियच्वा न छेदणेण भेयणेण सेज्जा कारेचण्या जस्सेव उवरसते वसेज्ज सेज्जं तत्थेव गवेसेज्जा न य विसमं समं करेजा न निवापवागतं न समसगेसु खुभियव्यं अग्गी धूमो न कायच्वो एवं संजमबहुले संवरबहुले संबुडबहुले समाहिबहुले धीरे कारण फासयंतो सययं अज्झष्पज्झाणजुत्ते समिए एगे चरेज धम्मं, एवं सेज्जासमितिजोगेण भावितो भवति अंतरप्पा निचं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुनायउग्गहरुती । च
अदत्तादान- विरमणस्य स्वरूपं
For Plata Use Only
~ 446~
Antrary org