________________
आगम
(१०)
प्रत
सूत्रांक
[२६]
दीप
अनुक्रम
[३८]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्तिः)
श्रुतस्कन्धः [२],
अध्ययन [ ३ ]
मूलं [२६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्रश्नव्याक- ४ र० श्रीअ
भयदेव०
वृत्तिः
।। १२२ ।।
निसेजचोलपट्टगमुहपोत्तियपायपुंछणाइ भायणमंडोवहिउवकरणं परपरिवाओ परस्स दोसो परववएसेणं जं च गेण्es परस्स नासेइ जं च सुकयं दाणस्स य अंतरातियं दाणविपणासो पेसुन्नं चैव मच्छरितं च, जेविय पीढफलगसेज्जासंघारगवत्थपाय कंबलमुहपोत्तियपाय पुंछणादिभायणभंडोबहिवकरणं असंविभागी असंगहरुती तवतेणे य वइतेणे य रूवतेणे य आयारे चैव भावतेणे य सहकरे झञ्झकरे कलहकरे बेरकरे विकहकरे असमाहिकरे या अप्पमाणभोती सततं अणुबद्धबेरे व निश्चरोसी से तारिसए नाराहए वयमिणं, अह केरिसए पुणाई आराहए वयमिणं ?, जे से उबहिभत्तपाणसंग्रहणदाणकुसले अचंतवालब्धलगिलाणवुडुखमके पवत्तिआयरियउवज्झाए सेहे साहम्मिके तवस्सीकुलगणसंघचेइयट्टे य निज्जरट्ठी वेयाव अणिरियं दसविहं बहुविहं करेति, न य अचियत्तस्त गिहं पविसइ न य अश्वियत्तस्स गेण्ड्इ भक्त्तपाणं न य अचियत्तस्स सेवा पीढफलगसेज्जासंथारगवत्थपाय कंब लडं ड गर य हरणानि सेज्ज चोल पट्टयमुहपोत्तियपायपुंछणाइभायणमंडोवहिउबगरणं न य परिवार्य परस्स जंपति ण यावि दोसे परस्स गेण्हति परववएसेणवि न किंचि गेण्हति न य विपरिणामेति किंचि जणं न यावि णासेति दिन्नमुकथं दाऊण य न होइ पच्छाarrar संभागसीले संग्गोग्गहकुसले से तारिसते आराहते वयमिणं, इमं च परदव्वहरण वेरमणपरिरक्खयाए पावयण भगवया सुकहितं अत्तहितं पेचाभावितं आगमेसिभदं सुद्धं नेयावयं अकुडिलं अगुत्तरं सव्वदुक्खपावाण विओवसमणं, तस्स इमा पंच भावणातो ततियस्त होंति परदव्वहरणवरमणपरि
अदत्तादान- विरमणस्य स्वरूपं
For Parts Only
~ 445~
३ धर्मद्वारे
सभावनाकमदत्ता
दानविर -
मणं
सू० २६
॥ १२२ ॥
wor