SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [१] ---------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत + सूत्रांक [२६] वृत्तिः दीप + अनुक्रम प्रश्नब्याक उत्थं साहारणपिंडपातलाभे भोत्सब संजएण समिदं न सायसूयाहि न खर्च ण वेगितं न तुरियं न च- ३ धर्मद्वारे र०श्रीअबलंन साहसं न य परस्त पीलाकरसावजं तह भोत्तवं जह से ततियवयं न सीदति साहारणपिंडपाय सभावनाभयदेव० लाभे सुहुमं अदिशादाणवयनियमवेरमण, एवं साहारणपिंडवायलाभे समितिजोगेण भावितो भवति अंत कमदत्तारप्पा निचं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नाय उग्गहरुती। पंचमगं साहम्मिए विणओ पर्व दानविरजियब्यो उपकरणपारणासु विणओ पंउजियव्यो वायणपरियणासु विणओ पजियब्यो दाणगहणपुच्छणासु मणं ॥१२३॥ विणओ पउंजियव्यो निक्खमणपवेसणासु विणओ पउंजियग्बो अन्नेसु य एवमादिसु बहुसु कारणसएसु सू०२६ विणओ पजियब्बो, विणोवि तवो तवोवि धम्मो तम्हा विणओ पउंजियब्बो गुरुसु सासु तवस्सीम य, एवं विणतेण भाविओ भवइ अंतरप्पा णिच्च अधिकरणकरणकारायणपावकम्मविरते दत्तमणुन्नायजग्गहरुई। एवमिण संघरस्स दारं सम्र्म संवरियं होइ सुपणिहियं एवं जाव आपवियं सुदेसितं पसत्थं ॥ (सू०२६)ततियं संवरदारं समतंतिवेमि ॥३॥ 'जंबू' इत्यादि जम्बूरित्यामन्त्रणं 'दत्ताणुनायसंवरो नाम'त्ति दत्तं च-वितीर्णमन्नादिकमनुज्ञातं च-प्रतिहा-15 हारिकपीठफलकादि ग्राह्यमिति गम्यते इत्येवंरूपः संवरो दत्तानुज्ञातसंवर इत्येवंनामकं भवति तृतीयं संवरद्वा-18 रमिति गम्यते, हे सुव्रत! जम्बूनामन् ! महाव्रतमिदं, तथा गुणानां-ऐहिकामुष्मिकोपकाराणां कारणभूतं व्रतं ॥१२३ ॥ Plगुणवतं, किंखरूपमित्याह-परद्रव्यहरणप्रतिविरतिकरणयुक्तं तथा अपरिमिता-अपरिमाणद्रव्यविषया अनन्ता [३८] क ~447~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy