________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [२] ---------------------- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२५]
दीप अनुक्रम [३७]
क्षणलक्षणो योर्धस्तस्य भावस्तत्ता तस्यै च अलीकपिशुनपरुपकटुकचपलवचनपरिरक्षणार्थतायै प्रावचनंप्रवचनं शासनमित्यर्थः, भगवता श्रीमन्महावीरेण सुष्टु कथितं सुकथितमित्यादि 'पररक्खणट्ठयाएत्ति यावत् पूर्ववत, नवरं द्वितीयस्य व्रतस्य-अलीकवचनस्येति विशेषः, 'पढमति प्रथम भावनावस्तु अनुविचिन्त्यस-11
मितियोगलक्षणं, तचैवं-श्रुत्वा-आकर्ण्य सद्गुरुसमीपे 'संवरहूँ'ति संवरस्य-प्रस्तावेन मृपावादविरतिलक्ष४ाणस्य अर्थ:-प्रयोजनं मोक्षलक्षणं प्रस्तुतसंवराध्ययनस्य वाऽर्थ:-अभिधेयस्संवरार्थस्तं, श्रवणाच 'परमहूं सुह kiजाणिऊण ति परमार्थ-हेयोपादेयवचनैदम्पर्य सुष्ठ-सम्यक ज्ञात्वा न-नैव वेगित-वेगवत् विकल्पव्याकुल
तयेत्यर्थः वक्तव्यमिति योगः, न त्वरितं-वचनचापल्यतः न कटुकमर्थतः न परुषं वर्णतः न साहसं-साहस
प्रधानमतर्कितं वा न च परस्य-जन्तोः पीडाकरं सावधं-सपापं यत, वचनविधि निषेधतोऽभिधाय साम्प्रतं दिविधित आह-सत्यं च-सद्भतार्थ हितं च-पथ्यं मितं-परिमिताक्षरं ग्राहक च-प्रतिपाद्यस्य विवक्षितार्थप्रती-4
तिजनक शुद्ध-पूर्वोक्तवचनदोषरहितं सङ्गतं उपपत्तिभिरबाधितं अकाहलं च-अमन्मनाक्षरं समीक्षितं-पूर्व
बुद्धया पर्यालोचितं संयतेन-संयमवता काले च-अवसरे वक्तव्यं नान्यथा, एवमुक्तेन भाषणप्रकारेण 'अणुदाबीहसमितिजोगेण'ति अनुविचिन्त्य-पर्यालोच्य भाषणरूपा या समितिः-सम्यकप्रवृत्तिः साऽनुविचिन्त्य
समितिः तया योगः-सम्बन्धः तद्रूपो वा व्यापारोऽनुविचिन्त्यसमितियोगस्तेन भावितो भवन्त्यन्तरात्माजीवः, किंविध इत्याह-संयतकरचरणनयनवदना सूरः सत्यार्जवसंपन्न इति प्रतीतमिति १ । 'विइयं ति द्वि-15
SARERatinintenarana
Pircumstaram.org
~440~