SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [२] ---------------------- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२५]] दीप अनुक्रम प्रश्नब्याक-तीयं भावनावस्तु यत्क्रोधनिग्रहणं, एतदेवाह-क्रोधो न सेवितव्यः, कस्मात्कारणादित्याह-क्रुद्धः-कुपितः संवरा२०श्रीअ- चाण्डिक्य-रौद्ररूपत्वं सञ्जातमस्येति चाण्डिक्यितो मनुष्योऽलीकं भणदित्यादि सुगम, नवरं वैरं-अनुश- II ध्ययने भयदेवयानुवन्धं विकथां-परिवादरूपां शीलं-समाधि 'वेसो'शि द्वेष्य:-अप्रियो भवेत् एष वस्तु-दोषावासः गम्या-1 सत्यव्रतवृत्तिः लिपरिभवस्थानं, निगमनमाह-एयंति अलीकादिकं गृद्यते, तदन्यस्य भणनक्रियाया अविषयत्वात्, अ- भावना न्यच्च-उक्तव्यतिरिक्तमेवमादिक-एवंजातीय भणेत् क्रोधाग्निसंप्रदीप्तः सन् 'तम्हेत्यादि सम्पन्नो' इत्येतदन्तं व्यक्तं । 'ततियंति तृतीयं भावनावस्तु, किं तदित्याह-लोभो न सेवितव्यः, कस्मादित्यत आह-लुब्धो-लोभवान् लोलो-व्रते चश्चलो भणेदलीकं, एतदेव विषयभेदेनाह-क्षेत्रस्य वा-ग्रामादेः कृषिभूमेवा वास्तुनोगृहस्य 'करण'सि कृते-हेतोः लुब्धो लोलो भणेदलीक, एवमन्यान्यप्यष्टसूत्राणि नेतव्यानि, नवरं कीर्सि:ख्यातिः लोभस्य-औषधादिप्राप्तेः कृते तथा ऋद्धेः-परिवारादिकायाः सीयस्थ-शीतलच्छायादिसुखहेतोः कृते तथा शय्याया-बसतेः यत्र वा प्रसारितपादैः सुप्यते सा शय्या तस्यै संस्तारकस्य बा-अईतृतीयहIस्तस्य कम्बलखण्डादेः कृते पादप्रोग्छनस्य-रजोहरणस्य कृते उपसंहरन्नाह-अन्येषु च एवमादिषु बहुपु कारण शतेवित्यादि व्यक्तमेव ३ । 'चउत्थन्ति चतुर्थ भावनावस्तु यत् 'न भाइयवति न भेत्तव्यं न भयं विधेयं इति, यतो भीतं भयात प्राणिनं खुरिति वाक्यालङ्कारे भयानि-विविधा भीतयः 'अतितिति आगच्छंति, & ॥ १२०॥ किंभूतं भीतं?-लहय'ति लघुकं सत्वसारवर्जितत्वेन तुच्छं क्रियाविशेषणं वेदं तेन लघुक-शीघं, तथा भीतः। [३७] ~441
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy