________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [२]---------------------- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२५]
प्रश्वब्याका २० श्रीअभयदेव० वृत्तिः
२ संवरा
ध्ययने ॥ सत्यत्रतभावनाः सू०२५
॥११९॥
दीप
अनुक्रम [३७]
च मग भीतो न समस्थो अणुचरिज तम्हा न भातियध्वं भयस्स वा वाहिस्स वा रोगस या जराए वा मधुस्स वा अन्नस्स पा एवमादियस्स एवं धेजेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपन्नो, पंचमहासं न सेवियवं अलियाई असंतकाई जति हासइत्ता परपरिभवकारणं च हासं परपरिवायप्पियं च हासं परपीलाकारगं च हासं भेदविमुत्तिकारकं च हास अन्नोन्नजणियं च होज हासं अन्नोन्नगमणं च होज मम्म अन्नोन्नगमणं च होज कर्म कंदप्पाभियोगमणं च होज हासं आसुरियं किब्विसत्तर्ण च जणेज्ज हासं तम्हा हासन सेवियव्यं एवं मोणेण भाविओ भवइ अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपन्नो, एवमिणं संवरस्स दारं सम्मं संवरिय होइ सुप्पणिहियं इमेहिं. पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं निचं आमरणतं च एस जोगो णेयब्यो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सम्बजिणमणुन्नाओ, एवं वितियं संबरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धवरसासणमिणं आपवितं सुदेसियं पसत्थं वितिय संवरदारं समत्तं तिबेमि ॥२॥ (सू०२५) 'इमं चेत्यादि इमं च-प्रत्यक्षं प्रवचनमिति योगः अलीक-असद्भूतार्थ पिशुनं-परोक्षस्य परस्य दूषणाविकरणरूपं परुषं-अश्राव्यभाष कटुक-अनिष्टार्थ चपलं-उत्सुकतयाऽसमीक्षितं यद्चन-वाक्यं तस्य परिर
~439