SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [२]---------------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: PI प्रत सूत्रांक 25% [૨૪] 29 2- दीप अनुक्रम [३६] ६ स्थापनासत्यं जिनप्रतिमादिषु जिनादिव्यपदेशः, नामसत्यं यथा कुलमवर्द्धयन्नपि कुलवर्डन इत्युच्यते, रूपसत्यं यथा भावतोऽश्रमणोऽपि तद्रूपधारी श्रमण इत्युच्यते, प्रतीतसत्यं यथा अनामिका कनिष्ठिकां प्रतीत्य दीर्घत्युच्यते, सैव मध्यमां प्रतीत्य इखेति, व्यवहारसत्यं यथा गिरिगततृणादिषु दद्यमानेषु व्यवहाराद गिरिदद्यत इति, भावसत्यं यथा सत्यपि पश्चवर्णत्वे शुक्लवलक्षणभावोत्कटत्वात् शुक्ला बलाकेति, योग-18 सत्यं यथा दण्डयोगाद्दण्ड इत्यादि, औपम्यसत्यं यथा समुद्रवत्तडाग इत्यादि, तथा 'जह भणि तह य कम्मुणा होइ'त्ति यथा-पेन प्रकारेण भणितं-भणनक्रिया दशविधसत्यं सद्भतार्थतया भवति तथा-तेनैव प्रकारेण कर्मणा बा-अक्षरलेखनादिक्रियया सद्भूतार्थज्ञापनेन सत्यं दश विधमेव भवतीति, अनेन चेदमुक्त भवति-न केवलं सत्यार्थं वचनं वाच्य हस्तादिकाप्यव्यभिचार्यर्थसूचकमेव कर्त्तव्यं, उभयत्राप्यव्यभिचारितया पराव्यंसनस्याकुटिलाध्यवसायस्य च तुल्यत्वादिति, तथा 'दुवालसविहा य होइ भास'त्ति द्वादशविधा च भवति भाषा, तथा च-"प्राकृतसंस्कृतभाषा मागधपैशाचसौरसेनी च। षष्ठोऽत्र भूरिभेदो देशविशेपादपभ्रंशः ॥१॥” इयमेव पदविधा भाषा गद्यपद्यभेदेन भिद्यमाना द्वादशधा भवतीति, तथा वचनमपि षोडशविधं भवति, तथाहि-"वयणतियं ३ लिंगतियं ६ कालतिय ९तह परोक्खपथक्खं ११ उवणीयाइचउक |१५ अज्झत्थं" १६ चेव सोलसमं ॥१॥ तत्र वचनत्रयं एकवचन द्विवचनबहुवचनरूपं यथा वृक्षः वृक्षी वृक्षाः, लिङ्गत्रिकं खीपुनपुंसकरूपं यथा कुमारी वृक्षः कुण्डं, कालत्रिकं अतीतानागतवर्तमानकालरूपं, यथाऽकरोत् । -- -- - - ~436~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy