________________
आगम
(१०)
प्रत
सूत्रांक
[२४]
दीप
अनुक्रम
[३६]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्तिः)
श्रुतस्कन्धः [२],
अध्ययनं [२]
मूलं [२४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्रश्नव्याकर० श्रीअ
भयदेव०
वृत्तिः
॥ ११७ ॥
|
४
उपसृज्यन्ते धातुसमीपे नियुज्यन्त इत्युपसर्गास्तद्रूपं पदमुपसर्गपदं प्र परा अपेत्यादिवत् तस्मै हितं तद्धितमित्याद्यर्थाभिधायका ये प्रत्यपास्ते तद्विताः तदन्तं पदं तद्धितपदं यथा गोभ्यो हितो गव्यो देशः नाभेरपत्यं नाभेय इत्यादि, समसनं समासः - पदानामेकीकरणरूपः तत्पुरुषादिस्तत्पदं समासपदं यथा राजपुरुष इ* त्यादि, सन्धिः सन्निकर्षस्तेन पदं यथा दधीदं तद्यथेत्यादि, तथा हेतुः साध्याविनाभूतत्वलक्षणो यथाऽनित्यः शब्दः कृतकत्वादिति, यौगिकं यदेतेषामेव व्यादिसंयोगवत्, यथा उपकरोति सेनयाऽभियाति अभिषेणयतीत्यादि, तथा उणादि उणप्रभृतिप्रत्ययान्तं पदं यथा आशु खादु, तथा क्रियाविधानं सिद्धक्रियाविधिः कान्तप्रत्ययान्त [कृत्प्रत्ययान्त ] पदविधिरित्यर्थः, यथा पाचकः पाक इत्यादि, तथा धातवो भ्वादयः क्रियाप्रतिपादकाः खरा-अकारादयः षड्जादयो वा सप्त, कचिद्रसा इति पाठः तत्र रसाः शृङ्गारादयो नव, यथा - " शृङ्गारहास्य करुणा, रौद्रवीरभयानकाः । बीभत्सातशान्ताश्च, नव नाट्ये रसाः स्मृताः ॥ १ ॥ विभक्तय:- प्रथमाद्याः सप्त वर्णाः - ककारादिव्यञ्जनानि एभिर्युक्तं यत्तत्तथा, अथ सत्यं भेदत आह- त्रैकाल्यं - त्रिकालविषयं दशविधमपि सत्यं भवतीति योगः, दशविधत्वं च सत्यस्य जनपदसम्मतसत्यादिभेदात्, आह च - " जणवय १ संमय २ठवणा ३ नामे ४ रूबे ५ पडुचसचे य ६ । वबहार ७ भाव ८ जोगे ९ दसमे ओवम्मसचे य १० ॥ १ ॥” त्ति, तत्र जनपदसत्यं यथा उदकार्थे कोंकणादिदेशख्या पय इति वचनं, संमतसत्यं यथा समानेऽपि पङ्गसम्भवे गोपालादीनामपि सम्मतत्वेनारविन्दमेव पङ्कजमुच्यते न कुवलयादीति,
For Parts Only
~ 435~
२ संवर
द्वारे
सत्यस्य म
हिमा स्व
रूपं च
सू० २४
॥ ११७ ॥
org