________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [२] ---------------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२४]
SAX
दीप अनुक्रम [३६]
ततो जात्यादिना निन्दितेन परचित्तपीडाकारित्वाद्यद्भवेद्वर्जनीयं-परिहर्त्तव्यं तदेवंवित्रं सत्यमपि न वक्तव्यमिति वाक्यार्थः, तत्र जातिः-मातृका पक्षः कुलं-पैतृकः पक्षः रूपं-आकृतिः व्याधिः-चिरस्थाता कुष्टादिः रोगः-| शीघ्रतरघाती ज्वरादिः वा चिकल्पे अपिः समुच्चये 'दुहिलं ति द्रोहवत् पाठान्तरेण 'दुहओ'त्ति द्रव्यतो भावतश्च उपचार-पूजामुपकारं वा अतिक्रान्तं, एवंविधं तु-एवंप्रकार पुनः सत्यमपि सद्भूततामात्रेण आस्ताम
सत्यं न बक्तब्य-म वाच्यं, 'अथ केरिसर्गति अथशब्दः परिप्रश्ने कीदृशक?-किंविधं 'पुणाईति इह पुनरपिस ४पूर्ववाक्यार्थापेक्षयोत्तरवाक्यार्थस्य विशेषद्योतनार्थः आइन्ति वाक्यालङ्कारार्थः 'सचं तु'त्ति सत्यमपि भा-18 Mाषितव्य-वक्तव्यं यत्तद् द्रव्यैः-त्रिकालानुगतिलक्षणैः पुद्गलादिभिर्वस्तुभिः पर्यायैश्च-नवपुराणादिभिः क्रमब-131 कार्तिभिर्धम्मैः गुण:-वर्णादिभिः सहभाविभिड़म्मैरेव कर्मभिः-कप्यादिव्यापारः बहुविधैः शिल्पैः-साचाप्रायश्चित्रकर्मादिभिः क्रियाविशेषैः आगमैश्च-सिद्धान्तायुक्तमिति सम्बन्धः कार्य:, युक्तशब्दस्योत्तरत्र स
मस्तनिर्देशेऽपि प्राकृतशैलीवशात् द्रव्यादियक्तत्वं वचनस्य तदभिधायकवाद, अथवा द्रव्याविषु विषये भाद्रव्यादिगोचरमित्यर्थः, तथा 'नामाख्यातनिपातोपसगतद्धितसमाससन्धिपदहेतुयोगिकोणादिक्रियाविधान-1
धातुखरविभक्तिवर्णयुक्त मिति तत्र नामेति पदशब्दसम्बन्धानामपदमेवमुत्तरत्रापि, तचाव्युत्पन्नेतरभेदाः हाविधा, तत्र व्युत्पन्नं देवदत्तादि अव्युत्पन्नं डिस्थेत्यादि, आख्यातपदं साध्यक्रियापदं यथा अकरोत् करोति
करिष्यति, तत्तदर्धद्योतनाय तेषु तेषु स्थानेषु निपतन्तीति निपाताः तत्पदं निपातपदं यथा च बा खल्वित्यादि,
awraturasurare.org
~434~