SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२४] दीप अनुक्रम [३६] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्तिः) अध्ययनं [२] मूलं [२४] श्रुतस्कन्धः [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक वृत्ति: * ।। ११६ ।। पादिना सम्प्रयुक्तं यत्तत्तथा, आह च - "तहेब काणं काणित्ति, पंडगं पंडगत्ति य । वाहियं वा विरोगित्ति, र० श्रीअ- * तेणं चोरित्ति नो वए ॥१॥" [ तथैव काणं काणमिति पण्डकं पण्डकमिति वा व्याधिमन्तं वापि रोगीति स्तेनं भयदेव० चौरमिति नो वदेत् ॥ १ ॥ ] भेदः - चारित्रभेदस्तत्कारिका विकथाः ख्यादिकथाः तत्कारकं यत्तत्तथा, तथा अनर्थवादो निष्प्रयोजनो जल्पः कलहश्च - कलिस्तत्कारकं यत्तत्तथा, अनार्य-अनार्यप्रयुक्तं अन्याय्यं च अन्यायोपेतं अपवाद:- परदूषणाभिधानं विवादो विप्रतिपत्तिस्तत्सम्प्रयुक्तं यत्तत्तथा, वेलम्बं परेषां विडम्बनकारि ४ ओजो पलं धैर्य च धृष्टता ताभ्यां बहुलं प्रचुरमोजो धैर्यबहुलं निर्लजं अपेतलज्जं लोकगर्हणीयं निन्दां दु ईष्टं असम्यगीक्षितं दुःश्रुतं असम्यगाकर्णितं दुर्मुणितं असम्यग्ज्ञातं आत्मनः स्तवना-स्तुतिः परेषां नि न्दा-गर्दा, निन्दामेवाह - 'नसि'न्ति नासि न भवसि त्वमिति गम्यते मेधावी - अपूर्व श्रुतदृष्टग्रहणशक्तियुतः तथा न त्वमसि धन्यो- धनं लब्धा तथा नासि-न भवसि प्रियधर्मा-धर्म्मप्रियः तथा न त्वं कुलीनः- कुल. जातः तथा नासि न भवसि दानपतिर्दानदातेत्यर्थः तथा न त्वमसि सूरः- चारभटः तथा न त्वमसि न भवसि प्रतिरूपो-रूपवान् न त्वमसि लष्टः- सौभाग्यवान् न पण्डितो बुद्धिमान् न बहुश्रुतः आकर्णिताधीतबहुशास्त्र: बहुसुतो वा बहुपुत्रो बहुशिष्यो वा नापि च त्वं तपखी क्षपकः न चापि परलोकविषये निचिता- निःसंशया मतिरस्येति परलोकनिश्चितमतिरसि भवसि सर्वकालं- आजन्मापीति, किं बहुनोक्तेन ?, | वर्जनीयवचनविषयमुपदेशसर्वखमुच्यते, जातिकुलरूपव्याधिरोगेण चापीति, इह जात्यादीनां समाहारद्वन्द्वः, For Parts Only ~433~ २ संवरद्वारे सत्यस्य म हिमा स्व रूपं च सू० २४ ॥ ११६ ॥ Contrary org
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy