________________
आगम
(१०)
प्रत सूत्रांक
[२४]
दीप
अनुक्रम
[३६]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्तिः)
श्रुतस्कन्धः [२],
अध्ययनं [२]
मूलं [२४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
| देयतया जिनादिभिर्यत्तत्तथा, वैमानिकैर्वा साधितं कृतमासेवितं समर्थितं वा यत्तत्तथा, महार्थ- महाप्रयोजनं, | एतदेवाह - मन्त्रौषधीविद्यानां साधनमर्थः - प्रयोजनं यस्य तद्विना तस्याभावात्ततथा, तथा चारणगणानां वि याचारणादिवृन्दानां श्रमणानां च सिद्धाः विद्या आकाशगमनवैक्रियकरणादिप्रयोजना यस्मात्तत्तथा, मनुजगणानां च वन्दनीयं स्तुत्यं अमरगणानां चार्चनीयं पूज्यं असुरगणानां च पूजनीयं अनेकपाखण्डिपरिगृहीतं नानाविधवतिभिरङ्गीकृतं यत्तल्लोके सारभूतं गम्भीरतरं महासमुद्रादतिशयेनाक्षोभ्यत्वात् स्थिरतरकं मेरुपर्वतात् अचलितत्वेन सौम्यतरं चन्द्रमण्डलात् अतिशयेन सन्तापोपशमहेतुत्वात् दीप्ततरं सूरमण्डलात् | यथावद्वस्तुप्रकाशनात् तेजखिनां चात्यन्तानभिभवनीयत्वात् विमलतरं शरन्नभस्तलादतिनिर्दोषत्वात् सुरभितरमिव सुरभितरं गन्धमादनाद्-गजदन्तकगिरिविशेषात् सहृदयानामतीव हृदयावर्जकत्वात् येऽपि च लोकेऽपरिशेषा-निःशेषा मन्त्राः - हरिणेगमेषिमन्त्रादयः योगा:-वशीकरणादिप्रयोजनाः द्रव्यसंयोगाः जपानमन्त्रविद्याजपनानि विद्याश्व-प्रज्ञस्यादिकाः जृम्भकाञ्च तिर्यग्लोकवासिनो देवविशेषाः अस्त्राणि च नाराचादीनि क्षेप्यायुधानि सामान्यानि वा शास्त्राणि च अर्थशास्त्रादीनि शस्त्राणि वा खड्गादीन्यक्षेष्यायुधानि शिक्षाश्च कलाग्रहणानि आगमाश्च-सिद्धान्ताः सर्वाण्यपि तानि सत्ये प्रतिष्ठितानि असत्यवादिनां न केsपि मन्त्रादयोऽर्थाः खसाध्यसाधकाः प्रायो भवन्तीति भावः, तथा सत्यमपि सद्भूतार्थमात्रतया संयमस्योपरोध| कारकं बाधकं किञ्चिद्- अल्पमपि न वक्तव्यं किंरूपं तदित्याह - हिंसया- जीववधेन सावद्येन च पापेन आला
For Parts Only
~ 432~