________________
आगम
(१०)
प्रत
सूत्रांक
[२४]
दीप
अनुक्रम [३६]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्तिः)
अध्ययनं [२]
मूलं [२४]
श्रुतस्कन्धः [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
भयदेव० वृत्तिः
॥ ११५ ॥
प्रश्नव्याक-यन्ति हस्ताञ्जलिभिरिति गम्यते न च द्यन्ते मनुष्याः, पर्वतकटकात् पर्वतैकदेशाद् विमुच्यन्ते न च त्रिर० श्रीअ यन्ते, सत्येन च परिगृहीता युक्ता इत्यर्थः असिपञ्जरे-शक्तिपञ्जरे गताः खड्गशक्तिव्यग्र कररिपुपुरुषवेष्टिता इत्यर्थः समरादपि रणादपि 'निंति'त्ति निर्यान्ति-निर्गच्छन्ति, अनघाच - अक्षतशरीरा इत्यर्थः के इत्याहसत्यवादिनः- सत्यप्रतिज्ञाः वधबन्धाभियोगवैरघोरेभ्यः - ताडनसंयमनवलात्कारघोरशात्रवेभ्यः प्रमुच्यन्ते अमित्रमध्यात्-शत्रुमध्यान्निर्यान्ति अनघाश्च निर्दोषाः सत्यवादिनः, सादेव्यानि च सान्निध्यानि च देवताः कुर्वन्ति सत्यवचनरतानां, आह च - "प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ?, गिरं सत्यां लोकः प्र तिपदमिमामर्थयति च । सुराः सत्याद्वाक्याद्ददति मुदिताः कामिकफलमतः सत्याद्वाक्याद्वतमभिमतं नास्ति भुवने ॥ १ ॥" 'त' मिति यस्मादेवं तस्मात्सत्यं द्वितीयं महाव्रतं भगवद्-भहारकं 'तीर्थकरसुभाषितं' जिनैः सुक्तं दशविधं दशप्रकारं जनपदसम्मतसत्यादिभेदेन दशवेकालिकादिप्रसिद्धं चतुर्द्दशपूर्विभिः प्राभृतार्थवेदितं पूर्वगतांशविशेषाभिधेयतया ज्ञातं महर्षीणां च समयेन सिद्धान्तेन 'पन्नंति प्रदत्तं समयप्रतिज्ञा वा-समाचाराभ्युपगमः, पाठान्तरे 'महरिसिसमयपनचिन्नति महर्षिभिः समयप्रतिज्ञा-सिद्धान्ताभ्युपगमः समाचाराभ्युपगमो वेति चरितं यत्तत्तथा, देवेन्द्रनरेन्द्रैर्भाषितः जनानामुक्तोऽर्थः पुरुषार्थस्तत्साध्यो धर्मादिर्यस्य तत्तथा, अथवा देवेन्द्रनरेन्द्राणां भासितः प्रतिभासितोऽर्थः प्रयोजनं यस्य तत्तथा, अथवा देवेन्द्रादीनां भाषिताः अर्था-जीवादयो जिनवचनरूपेण येन तत्तथा, तथा वैमानिकानां साधितं प्रतिपादितमुपा
Eaton intention
For Parts Only
~431~
२ संवर
द्वारे
सत्यस्य म
हिमा स्व रूपं व
सू० २४
॥ ११५ ॥