SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [२]---------------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२४] दीप अनुक्रम [३६] शाएव स्यातां नापरस्येति भावः, सुगतिपथदेशकं च लोकोत्तमं व्रतमिदमिति व्यक्तं, विद्याधरगगनगमनविद्यानां साधनं नासत्यवादिनस्ताः सिध्यन्तीति भावः खर्गमार्गस्य सिद्धिपथस्य च देशक-प्रवत्तकं यत्तत्तथा अवितथं-वितथरहितं तं सच्चं उज्जुगंति सत्याभिधानं यद् द्वितीयं संवरद्वारमभिहितं तदृजुकं ऋजुभावप्रवत्तितत्वात् तथा अकुटिलं अकुटिलखरूपत्वात् भूत:-सद्भूतोऽर्थ:-अभिधेयो यस्य तद्भूतार्थ अर्थतः-प्रयोजनतो |विशुद्धं-निर्दोषं प्रयोजनापन्नमिति भावः, उद्योतकर-प्रकाशकारि, कथं?-यतः प्रभाषक-प्रतिपादकं भवति केषां कस्मिन्नित्याह-सर्वभावानां जीवलोके-जीवाधारे क्षेत्रे, प्रभाषकमिति विशिनष्टि-अविसंवादि-अव्यभिचारि यथार्थमितिकृत्वा मधुरं-कोमलं यथार्थमधुरं प्रत्यक्ष देवतमिव-देवतेव यत्तदाश्चर्यकारक-चित्तविस्मयकरकार्यकारक, तदीदृशं केषु केषामित्याह-अवस्थान्तरेपु-अवस्थाविशेषेषु बहुषु मनुष्याणां, यदाह“सत्येनाग्निर्भवेच्छीतो, गाधं दत्तेऽम्बु सत्यतः । नासिदिछनत्ति सत्येन, सत्याद्रज्जयते फणी ॥१॥” एतदेवाह -सत्येन हेतुना महासमुद्रमध्ये तिष्ठन्ति न निमजन्ति, 'मूढाणियावि'त्ति मूर्द-नियतदिग्गमनाप्रत्ययं 'अ|णिय'ति अग्रं तुण्डं अनीकं वा-तत्प्रवर्तकं जनसैन्यं येषां ते तथा तेऽपि पोता-बोधिस्थाः, तथा सत्येन च उदकसम्भ्रमेऽपि-सम्भ्रमकारणवादुदकालवः उदकसम्भ्रमस्तत्रापि 'न बुज्झईत्ति वचनपरिणामानोह्यन्ते-न। प्लाव्यन्ते न च म्रियन्ते स्ताघं च-गाधं च ते लभन्ते, सत्येन चाग्निसम्भ्रमेऽपि-प्रदीपनकेऽपि न दह्यन्ते, -6 जुका-आर्जवोपेताः मनुष्या-नराः सत्येन च तप्ततैलत्रपुलोहसीसकानि प्रतीतानि 'छिवंतित्ति छुपंति धार ~430~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy