SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [२]---------------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: C + प्रत सूत्रांक प्रश्नव्याक र०श्रीअभयदेव० वृत्तिः [२४] 16t दीप ॥११४॥ अनुक्रम [३६] CARROCC हिरोगेण बावि जं होइ बजणिज दुहओ उवयारमतिकंतं एवंविहं सच्चपि न वत्तव्यं, अह केरिसकं पुणाइ २ संवरसचं तु भासियवं?, जं तं दब्वेहिं पजवेहि य गुणेहिं कम्मेहिं बहुबिहेहिं सिप्पेहिं आगमेहि य नामक्खाय- द्वारे निवाउबसगतद्धियसमाससंधिपदहेउजोगियउणादिकिरियाविहाणधातुसरविभत्तिवन्नजुत्तं तिकलं दसविहंपि सत्यस्य मसचं जह भणियं तह य कम्मुणा होइ दुवालसविहा होइ भासा वयणंपिय होइ सोलसविहं, एवं अरहंतम- हिमा स्वणुन्नार्य समिक्खियं संजएण कालंमि य बत्तब्ध (सू०२४) रूपं च 'जंबू' इत्यादि, तत्र जम्बूरिति शिष्यामन्त्रणं 'विइयं चत्ति द्वितीयं पुनः संवरद्वारं 'सत्यवचन' सङ्ग्यो-मु-11 सू० २४ |निभ्यो गुणभ्यः पदार्थेभ्यो वा हितं सत्यं, आह च-"सचं हियं सयामिह संतो मुणओ गुणा पयत्था था।" तथ तद्वचनं सत्यवचनं, एतदेव स्तुवन्नाह-शुद्धं-निदोष अत एव शुचिक-पवित्रं शिव-शिवहेतुः - जातं-शुभविवक्षोत्पन्नं अत एव सुभाषितं-शोभनव्यक्तवाररूपं शुभाश्रितं सुखाश्रितं सुधासितं वा सुव्रतं -शोभननियमरूपं शोभनो नाम मध्यस्थः कथः [थितं प्रतिपादको[यितव्यं यस्य तत्सुकथितं सुदृष्टं-अतीन्द्रियार्थदर्शिभिईठमपवर्गादिहेतुतयोपलब्धं सुप्रतिष्ठितं-समस्तप्रमाणरुपपादितं सुप्रतिष्ठितयश:-अव्याहतख्याअतिकं 'सुसंजमियवयणयुइय'ति सुसंयमितवचनैः-सुनियन्त्रितवचनरुक्तं यत्तत्तधा, सुरवराणां नरवृषभाणां ला'पवरबलवग'त्ति प्रवरवलबतां सुविहितजनस्य च बहमत-सम्मतं यत्तत्तथा, परमसाधूनां नैष्ठिकमुनीनां ध-IM र्मचरण-धर्मानुष्ठानं यत्तत्तथा, तपोनियमाभ्यां परिगृहीतं-अङ्गीकृतं यत्तत्तथा, तपोनियमी सत्यवादिन ICT॥११४॥ ~429~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy