________________
आगम
(१०)
प्रत
सूत्रांक [२४]
दीप
अनुक्रम [३६]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्तिः)
श्रुतस्कन्धः [२],
अध्ययनं [२]
मूलं [२४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
२५% *% % % % % % %
Ja Education International
लति सच्चेण य अगणिसंभमंमिवि न उज्झति उज्जुगा मणूसा सचेण य तत्ततेहतउलोहसीसकाई छिवंति धरैति न य उज्झति मणूसा पञ्चयकडकाहिं मुचंते न य मरंति सचेण य परिग्गहिया असिपंजरगया समराओवि णिइति अणहा य सच्चवादी वहबंधभियोगबेरघोरेहिं पमुच्चंति य अमित्तमज्झाहिं निईति अणहा य सच्चवादी सादेव्वाणि य देवयाओ करेंति सच्चत्रयणे रताणं । तं सचं भगवं तित्थकरसुभासियं दसविहं चोपुच्चीहिं पाहुडत्थविदितं महरिसीण य समयप्पदिन्नं देविंदनरिंदभासियत्थं वैमाणियसाहियं महत्थं मंतोसहिविज्जासाणत्थं चारणगणसमणसिद्धविज्जं मणुयगणाणं वंदणिज्जं अमरगणाणं अवणिज्जं असुरगगाणं च पूयणि अणेगपासंडिपरिग्गहितं जं तं लोकंमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपन्याओ सोमतरगं चंदमंडलाओ दित्ततरं सूरमंडलाओ बिमलतरं सरयनहलाओ सुरभितरं गंधमादणाओ जेविय लोगम्मि अपरिसेसा मंतजोगा जवा य विजा य जंभका य अत्याणि य सत्याणि यसि - क्खाओ य आगमा य सच्चाणिवि ताई सच्चे पइट्टियाई, सच्चंपिय संजमस्त उवरोहकारकं किंचि न वस्तव्यं हिंसासावज्जसंपतं भेयविकहकारकं अणत्यवायकलहकारकं अणां अववायविवायसंपत्तं वेलवं ओजधेबहुलं निल लोयगरहणिज्जं दुद्दिद्वं दुस्सुखं अमुणियं अपणो थवा परेसु निंदा न तंसि मेहावीण धन्नोन सिम्मो न तं कुलीणो न तंसि दाणपती न तंसि सूरो न तंसि पडिरूवो न तंसि लो न पंडिओ न बहुस्सुओ नवि य तं तवस्सी ण यावि परलोगणिच्छियमतीऽसि सव्वकाल जातिकुलरूचवा
For Paren
~428~