SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२४] दीप अनुक्रम [३६] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्तिः) श्रुतस्कन्धः [२], अध्ययनं [२] मूलं [२४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः २५% *% % % % % % % Ja Education International लति सच्चेण य अगणिसंभमंमिवि न उज्झति उज्जुगा मणूसा सचेण य तत्ततेहतउलोहसीसकाई छिवंति धरैति न य उज्झति मणूसा पञ्चयकडकाहिं मुचंते न य मरंति सचेण य परिग्गहिया असिपंजरगया समराओवि णिइति अणहा य सच्चवादी वहबंधभियोगबेरघोरेहिं पमुच्चंति य अमित्तमज्झाहिं निईति अणहा य सच्चवादी सादेव्वाणि य देवयाओ करेंति सच्चत्रयणे रताणं । तं सचं भगवं तित्थकरसुभासियं दसविहं चोपुच्चीहिं पाहुडत्थविदितं महरिसीण य समयप्पदिन्नं देविंदनरिंदभासियत्थं वैमाणियसाहियं महत्थं मंतोसहिविज्जासाणत्थं चारणगणसमणसिद्धविज्जं मणुयगणाणं वंदणिज्जं अमरगणाणं अवणिज्जं असुरगगाणं च पूयणि अणेगपासंडिपरिग्गहितं जं तं लोकंमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपन्याओ सोमतरगं चंदमंडलाओ दित्ततरं सूरमंडलाओ बिमलतरं सरयनहलाओ सुरभितरं गंधमादणाओ जेविय लोगम्मि अपरिसेसा मंतजोगा जवा य विजा य जंभका य अत्याणि य सत्याणि यसि - क्खाओ य आगमा य सच्चाणिवि ताई सच्चे पइट्टियाई, सच्चंपिय संजमस्त उवरोहकारकं किंचि न वस्तव्यं हिंसासावज्जसंपतं भेयविकहकारकं अणत्यवायकलहकारकं अणां अववायविवायसंपत्तं वेलवं ओजधेबहुलं निल लोयगरहणिज्जं दुद्दिद्वं दुस्सुखं अमुणियं अपणो थवा परेसु निंदा न तंसि मेहावीण धन्नोन सिम्मो न तं कुलीणो न तंसि दाणपती न तंसि सूरो न तंसि पडिरूवो न तंसि लो न पंडिओ न बहुस्सुओ नवि य तं तवस्सी ण यावि परलोगणिच्छियमतीऽसि सव्वकाल जातिकुलरूचवा For Paren ~428~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy