________________
आगम
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [२], ------------------- अध्य यन [१] ------------------- मल [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
- अगसूत्र-(माया स्तिो
(१०)
प्रत सूत्रांक २१-२३]
भयदेव०॥
गाथा:
प्रश्नव्याक-हा प्रथम संवरद्वारं समाप्तं ॥ इतिशब्दः समाप्ती, ब्रवीमि-सर्वज्ञोपदेशेनाहमिदं सर्व पूर्वोक्तं प्रतिपादयामि न ४२ संवरस्थमनीषिकयेति । प्रश्नव्याकरणानां च षष्टमध्ययनं विवरणतः समाप्तम् ॥ ६॥
द्वारे ... DEE
सत्य स्यमवृत्तिः
हिमा स्व. अथ द्वितीयसंवरात्मकं सप्तममध्ययनम् ॥
रूपं च ॥११३ ॥ व्याख्यातं प्रथमसंवराध्ययनं, अथ सूत्रक्रमसम्बद्धमथवाऽनन्तराध्ययने प्राणातिपातविरमणमुक्तं तच्च सा
सू०२४ मान्यतोऽलीकविरमणवतामेव भवतीत्यलीकविरतिरथ प्रतिपादनीयेत्येवंसम्बद्धं द्वितीयमध्ययनमारभ्यतेअस्य चेदमादिसूत्रम्
जंबू! बितियं च सञ्चवयणं सुद्धं सुचियं सिवं सुजायं सुभासियं सुब्धयं सुकहियं सुदिटुं सुपतिट्ठियं सुपइट्टियजसं सुसंजमियवयणबुइयं सुरवरनरवसभपवरबलवगसुविहियजणवहुमयं परमसाहुधम्मचरणं तवनियमपरिग्गहियं सुगतिपहदेसकं च लोगुत्तमं वयमिणं विजाहरगगणगमणविज्जाणसाहकं सग्गमग्गसिद्धिपहदेसकं अवितहं तं सच्चं उज्जुयं अकुडिलं भूयत्थं अस्थतो विसुद्धं उज्जोयकर पभासकं भवति सवभावाण जीवलोगे अविसंवादि जहत्थमधुरं पञ्चक्खं दयिवयंव जंतं अच्छेरकारकं अवत्थंतरेसु बहुएसु माणुसाणं
॥११३॥ सच्चेण महासमुद्दमझेवि मूढाणियावि पोया सच्चेण य उदगसंभमंमिबि न बुज्झइ न य मरंति थाहं ते
दीप अनुक्रम [३०-३५]
अत्र द्वितिये श्रुतस्कन्धे प्रथम अध्ययनं परिसमाप्तं अथ द्वितिये श्रुतस्कन्धे द्वितियम् अध्ययनं "सत्य" आरभ्यते “अलिकविरति" - नामक द्वितीयं संवर-द्वारं
~427~