________________
आगम
(१०)
प्रत
सूत्रांक
[२१-२३]
गाथा:
दीप
अनुक्रम [३०-३५ ]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः)
अध्ययनं [१]
मूलं [२१-२३] + गाथाः
श्रुतस्कन्धः [२], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
- नन्तरोदित भावना पञ्चकरूपो व्यापारी नेतव्यो - वोढव्य इति भावः केन ? - धृतिमता - स्वस्थचित्तेन मतिमताबुद्धिमता, किम्भूतोऽयं योगः ? - अनाश्रवः - नवकर्मानुपादानरूपः यतः अकलुषः- अपापस्वरूपः छिद्रमिव छिद्रं | कर्मजलप्रवेशान्तन्निषेधेनाच्छिद्रः, अच्छिद्ररूपत्वादेवापरिश्रावी-न परिश्रवति कर्मजलप्रवेशतः असक्लिष्टोन चित्तसङ्क्लेशरूपः शुद्धो-निर्दोषः सर्वजिनैरनुज्ञातः - सर्वार्हतामनुमतः, 'एव' मिति ईर्ष्यासमित्यादिभावनापञ्चकयोगेन प्रथमं संवरद्वारं-अहिंसालक्षणं 'फासिय'ति स्पृष्टमुचिते काले विधिना प्रतिपन्नं 'पालितं' सततं सम्यगुपयोगेन प्रतिचरितं 'सोहियं'ति शोभितमन्येषामपि तदुचितानां दानात् अतिचारवर्जनाद्वा शोधितं वा- निरतिचारं कृतं 'तीरितं' तीरं पारं प्रापितं कीर्त्तितं अन्येषामुपदिष्टं आराधितं - एभिरेव प्रकारैर्निष्ठां नीतं आज्ञया सर्वज्ञवचनेनानुपालितं भवति पूर्वकालसाधुभिः पालितत्वाद्विवक्षितकाल साधुभिश्चानु-पचात् पालितमिति, केनेदं प्ररूपितमित्याह - 'एव' मित्युक्तरूपं ज्ञातमुनिना-क्षत्रियविशेषरूपेण यतिना श्री. मन्महाबीरेणेत्यर्थः, भगवता-ऐश्वर्यादिभगयुक्तेन प्रज्ञापितं सामान्यतो विनेयेभ्यः कथितं प्ररूपितं भेदानुभेदकथनेन प्रसिद्ध प्रख्यातं सिद्धं प्रमाणप्रतिष्टितं सिद्धानां निष्ठितार्थानां वरशासन-प्रधानाज्ञा सिद्धवरशासनं इदं - एतत् 'आघथियं ति अर्घः- पूजा तस्य आपः प्राप्तिर्जाता यस्य तदर्धापितं अर्थ वा आपितं प्रापितं यत्तदर्घापितं सुप्रु देशितं सदेवमनुजासुरायां पर्वदि नानाविधनयप्रमाणैरभिहितं प्रशस्तं माङ्गल्यमिति ।
Education Intentiation
For Parts Only
~426~