________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा”.
श्रुतस्क न्ध : [२], -------------------अध्य यन [१] ------------------- मलं [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक २१-२३]
गाथा:
दीप अनुक्रम [३०-३५]
प्रश्नच्याक पंचमगति पञ्चमं भावनावस्तु आदाननिक्षेपसमितिलक्षणं, एतदेवाह-पीठादि द्वादशविधमुपकरणं प्रसिहं१ संवरर० श्रीअ-1'एयंपीति एतदपि अनन्तरोदितमुपकरणं अपिशब्दादन्यदपि संयमस्योपहणार्थतया-संयमपोषणाय तथा द्वारे भयदेव वातातपदंशमशकशीतपरिरक्षणार्थतया उपकरण-उपकारक उपधि रागद्वेषरहितं क्रियाविशेषणमिदं 'परिहरि-1 अहिंसाया वृत्तिः ।
य'ति परिभोक्तव्यं, न विभूषादिनिमित्तमिति भावना, संयतेन-साधुना नित्यं-सदा तथा प्रत्युपेक्षणा- नामानि ॥११२॥
प्रस्फोटनाभ्यां सह या प्रमार्जना सा तथा तया, तत्र प्रत्युपेक्षणया-चक्षुयापारेण प्रस्फोटनया-आस्फोटनेन, कारका है प्रमार्जनया च-रजोहरणादिव्यापाररूपया, 'अहो य राओ य'सि अहि च रात्री च अप्रमत्तेन भवति सततं भावनाश्च
निक्षेप्तव्यं च-मोक्तव्यं ग्रहीतव्यं च-आदातव्यं, किं तदित्याह-भाजनं-पात्रं भाण्डं-तदेव मृन्मयं उपधिश्च- सू०२३ विवादिः एतनवलक्षणमुपकरण-उपकारि वस्त्विति कर्मधारयः, निगमयन्नाह–'एवमादाने'त्यादि पूर्ववत् न-R
वरं इह प्राकृतशैल्याऽन्यथा पूर्वापरपदनिपातः तेन भाण्डस्य-उपकरणस्यादानं च-ग्रहणं निक्षेपणा चमोचनं तत्र समितिः भाण्डादाननिक्षेपणासमितिरिति वाच्ये आदानभाण्डनिक्षेपणासमितिरित्युक्तं, अथाध्ययनार्थ निगमयन्नाह-एवं मिति उक्त क्रमेण इदं-अहिंसालक्षणं संवरस्य-अनाश्रवस्य द्वारं-उपायः|| सम्यक संवृतं-आसेवितं भवति, किंविधं सदित्याह-सुप्रणिहित-सुप्रणिधानवत् सुरक्षितमित्यर्थः, कैः किंविधरित्याह-एभिः पञ्चभिरपि कारणैः-भावनाविशेपैः अहिंसापालनहेतुभिः मनोवाकायपरिरक्षितेरिति, ॥११२॥ तथा नित्यं-सदा आमरणान्तं च-मरणरूपमन्तं यावत् न सरणात्परतोऽपि असम्भवात् , तथा एषः-योगोऽ
~425~