SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [२] ---------------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२४] दीप अनुक्रम [३६] प्रश्नव्याककरिष्यति करोति, प्रत्यक्षं यथाऽयं एषा, परोक्षं यथा सा, तथा उपनीतवचनं-गुणोपनयनरूपं यथा रूपवानयं, २ संवरा२०श्रीअ- अपनीतवचनं-गुणापनयनरूपं यथा दुःशीलोऽयं, उपनीतापनीतवचनं यत्रैक गुणमुपनीय गुणान्तरमपनीयते ध्ययने भयदेव. &यथा रूपवानयं किंतु दुःशीलः, विपर्ययेण तु अपनीतोपनीतवचनं तद्यथा दुःशीलोऽयं किन्तु रूपवान्, अ-I सत्यव्रतवृत्तिः ध्यात्मवचनं-अभिप्रेतमर्थ गोपयितुकामस्य सहसा तस्यैव भणनमिति, 'एव'मिति उक्तसत्यादिवरूपावधा-12 भावना रणप्रकारेण अहेदनुज्ञातं समीक्षितं-युवा पर्योलोचितं संयतेन-संयमवता काले च-अवसरे वक्तव्यं, नत | सू० २५ ॥११८॥ जिनाननुज्ञातमपर्यालोचितमसंयतेनाकाले चेति भावना, आह च-"वुद्धी' निएऊण भासेजा उभयलोगपरिसुद्धं । सपरोभयाण जं खलु न सव्वहा पीडजणगं तु ॥१॥"[बुद्ध्या विचार्य भाषेतोभयलोकपरिशुद्धं । वपरोभयेषां यत् खलु न सर्वथा पीडाजनकं तु॥१॥] एतदर्थमेव जिनशासनमित्येतदाह इमं च अलियपिसुणफरुसकडुयचवलवयणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेचाभाविक आगमेसिभई मुझे नेयाज्यं अकुडिलं अणुत्तरं सव्वदुक्खपावाणं विओसमणं, तस्स इमा पंच भावणाओ वितियस्स बयस्स अलियवयणस्स वेरमणपरिरक्षणट्टयाए पढम सोऊणं संवरई परमह सुह जाणिऊण न वेगिय न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकरं सावज सच्चं च हियं च मियं च गाहगं च सुद्ध संगयमकाहलं च समिक्खितं संजतेण कालंमि य बत्तव्य एवं अणुवीति- का॥११८॥ समितिजोगेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सञ्चजवसंपुनो, वितियं कोहो ~437~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy