SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्क न्ध : [२], -------------------अध्य यन [१] ------------------- मलं [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: k प्रत सूत्रांक २१-२३] गाथा: दीप अनुक्रम [३०-३५] पावर्गति प्राणातिपातादिकं पापं किञ्चिद्-अल्पमपि ध्यातव्यं-एकाग्रतया चिन्तनीयं, एवं-अनेन प्रकारेण मनःसमितियोगेन-चित्तसत्प्रवृत्तिलक्षणव्यापारेण भावितो-वासितो भवन्त्यन्तरात्मा-जीवा, किंविध इ. त्याह-अशवलासडूक्लिष्टनिर्बणचारित्रभावनाकः अशबलासक्लिष्टनिर्जणचारित्रभावनया चा अहिंसकः सं-1 यतः सुसाधुरिति प्राग्वत् । तइयं वशि तृतीयं पुनर्भावनावस्तु बचनसमितिः यत्र वाचा पापं न भणितव्यमिति, एतदेवाह-'बईए पाविधाए' इति काकाऽध्येतव्यं, एतदृव्याख्यानं च प्रारबत् । चतुर्थ भावनावस्तु आहारसमितिरिति, तामेवाह-'आहारएसगाए सुर्दू उंछ गवेसियव्य'ति व्यक्त, इदमेव भावयितुमाह-अज्ञातः-श्रीमत्प्रत्रजितादित्वेन दायकजने नानवगतः अकथितः खयमेव यथाऽहं श्रीमत्पत्रजितादिरिति अशिष्ट-अप्रतिपादितः परेण वाचनान्तरे 'अन्नाए अगढिए अदुढे'त्ति दृश्यते 'अद्दीणे'त्यादि तु पूर्ववत्, भिक्षुः-भिक्षैषणया युक्तः 'समुदाणेऊणति अटिवा भिक्षाचर्या-गोचरं उञ्छमियोच्छ-अल्पाल्पं गृहीतं |भैक्ष्यं गृहीत्वा आगतो गुरुजनस्य पाच-समीपं गमनागमनातिचाराणां प्रतिक्रमणेन ईपिथिकादण्डकेनेत्यर्थः प्रतिक्रान्तं येन स तथा 'आलोयणदायणं चात्ति आलोचनं-यथागृहीतभक्तपाननिवेदनं तयोरवोपदर्शनं च 'वाउण'त्ति कृत्वा 'गुरुजणस्तति गुरोगुरुसन्दिष्टस्य वा वृषभस्य 'जहोयएस'ति उपदेशारतिक्रमेण निरतिचारं च-दोषवर्जनेन अग्रमसः पुनरपि च अनेषणायाः-अपरिज्ञातानालोचितदोषरूपायाः प्रयतो-दबवान् प्रतिक्रम्य कायोत्सर्गकरणेनेति भावः प्रशान्ता-उपशान्तोऽनुत्सुकः आसीन-उपविष्टः स एव विशे-| Auditurary.com ~422~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy