SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्क न्ध : [२], ------------------- अध्य यन [१] ------------------- मल [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२१-२३] 11१संबर गाथा: प्रश्नव्या-ज्ञाविषयीकरोतीत्यर्थः, तथा न निन्दितव्या न गर्हितव्या भवन्ति सर्वथा पीडावर्जनोद्यतत्वेन गौरव्याणामिव र० श्रीअ- दर्शनात, निन्दा 'य-खसमक्षा गहीं च-परसमक्षा, तथा न हिंसितव्याः पादाक्रपणेन मारणतः, एवं न छे-IN भयदेवतव्या द्विधाकरणतो न भेत्तव्याः स्फोटनतः 'न बहेयव्य सिन व्यथनीयाः परितापनात् न भयं-भीति दुःखं वृत्तिःच शारीरादि किश्चिदल्पमपि लभ्या-योग्याः प्रापयितुं जे इति निपातो याक्यालङ्कारे एवं-अनेन न्यायेन | नामानि इर्यासमितियोगेन-ईयासमितिव्यापारण भावितो-वासितो भवत्यन्तरात्मा-जीवः, किंविध इत्याह-अशवलेन ॥११॥ कारका मा-मालिन्यमात्ररहितेन असइक्लिष्टन-विशुद्धवमानपरिणामवता निल-अक्षतेनाखण्डेनेतियावत् चारित्रेण -सामायिकादिना भावना-वासना यस्य सोऽशवलास क्लिष्टनिव्रणचारित्रभावनाकः अथवा अशवलासक्रिष्टनिव्रणचारित्रभावनया हेतुभूतया अहिंसक:-अवधक: संयतों-मृषावादागुपरतिमान् सुसाधा-मोक्ष-18 साधक इति । 'विइयं चत्ति द्वितीयं पुनर्भावनावस्तु मनासमितिः, तत्र मनसा पापं न ध्यातव्यं, एतदेवाहमनसा पापकेन, पापकमिति काकाऽध्येयं, ततश्च पापकेन-दुष्टेन सता मनसा यत् पापक-अशुभं तत्, न कदाचिन्मनसा पापेन पापकं किश्चिदू ध्यातव्यमिति वक्ष्यमाणवाक्येन सम्बन्धः, पुनः किम्भूतं पापकमित्याह-अधामार्मिकाणामिदमाधार्मिकं तच तदारुणं चेति आधार्मिकदारुणं नृशंसं-शुकावर्जितं बधेन-हननेन बन्धेन-संयम-15 नेन परिक्लेशेन च-परितापनेन हिंसागतेन बहुलं-प्रचुरं यत्तसथा, जरामरणपरिक्लेशफलभूतैः वाचनान्तरे पापनाता ॥११०॥ भयमरणपरिक्लेशः सक्लिष्ट-अशुभं यत्तत्तथा, न कदाचित्कचनापि काले 'मणेण पावर्य'ति पापकेनेदं मनसा । सू०२३ दीप अनुक्रम [३०-३५] ~421
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy