SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्क न्ध : [२], ------------------- अध्य यन [१] ------------------- मल [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक २१-२३] गाथा: भावनाश्च प्रश्नव्याक- प्यते-सुखनिषपण:-अनावरावृत्योपविष्टः, ततः पदद्वयस्य कर्मधारयः, मुहर्तमानं च कालं ध्यानेन-धर्मा- १ संवरर० श्रीअ- दिना शुभयोगेन-संयमव्यापारेण गुरुविनयकरणादिना ज्ञानेन-ग्रन्थानुप्रेक्षणरूपेण खाध्यायेन च-अधीत- द्वारे भयदेव गुणनरूपेण गोपितं-विषयान्तरगमने निरुद्धं मनो येन स तथा अत एव धर्मे-श्रुतचारित्ररूपे मनो यस्य स अहिंसाया वृत्तिः तथा अत एव अविमना:-अशून्यचित्तः शुभमना:-असक्लिष्टचेताः 'अविग्गहमणे'त्ति अविग्रहमना:- नामानि अकलहचेताः अच्युग्रहमना वा-अविद्यमानासदभिनिवेशः 'समाहितमणे'त्ति सम-तुल्यं रागद्वेषानाकलितं कारका ॥१११॥ आहितं-उपनीतमात्मनि मनो येन स समाहितमनाः समेन वा-उपशमन अधिकं मनो यस्य समाधिकमनाः समाहितं वा-स्वस्थं मनो यस्य समाहितमनाः श्रद्धा च-तत्त्वश्रद्धानं संयमयोगविषयो वा निजोऽभिलाषः सू०२३ 3|संवेगव-मोक्षमार्गाभिलाषः संसारभयं वा निर्जरा च-कर्मक्षपर्ण मनसि यस्य स श्रद्धासंवेगनिर्जरमना:.IN प्रवचनवात्सल्यभावितमना इति कण्ठ्यं, उत्थाय च प्रहृष्टतुष्टः-अतिशयप्रमुदितः यथारानिक-यथाज्येष्ठं निमय च साधून-साधर्मिकान भावतश्च-भक्त्या विइपणे यत्ति वितीर्णे च भुकश्व स्वमिदमशनादीत्येवं अनुज्ञाते च सति भक्तादौ गुरुजनेन-गुरुणा उपविष्ट उचितासने संप्रमृज्य मुखवस्त्रिकारजोहरणाभ्यां सशीर्ष कार्य-समस्तकं शरीरं तथा करतलं-हस्ततलं च अमूछितः-आहारविषये भूढिमानमगतः अगृद्धः-अप्राप्तेषु रसेप्वनाकाडावान् अग्रथित:-रसानुरागतन्तुभिरसन्दर्भितः अगर्हिता-आहारविषपेऽकृतगहें इत्यर्थः अन-18 साध्युपपन्नो-न रसेष्वेकानमनाः अनाविल:-अकलुषः अलुब्धा-लोभविरहितः 'अणत्तट्टिए'त्ति नात्मार्थ एवं दीप अनुक्रम [३०-३५] ॥१११॥ ~423~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy