SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२१-२३] गाथा: दीप अनुक्रम [३०-३५] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः) श्रुतस्कन्धः [२], ---- अध्ययनं [१] मूलं [२१-२३] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः १९ गवेषयितव्यमिति सम्बन्धः, न-नैव चिकित्सा च-रोगप्रतीकारो मनश्व चेटिकादिदेवाधिष्ठिताक्षरानुपूर्वी मूलं कृताञ्जल्यायौषधिमूलं भैषजं च द्रव्यसंयोगरूपं हेतुः कारणं लाभापेक्षया यस्य भैक्षस्य ततधा न-नैव लक्षणं शब्दप्रमाण स्त्रीपुरुषवास्त्वादिलक्षणं उत्पाताः - प्रकृतिविकाराः रक्तवृष्ट्यादयः खमो- निद्राविकारः ज्योतिषं-नक्षत्रचन्द्र योगादिज्ञानोपायशास्त्रं निमित्तं चूडामण्याद्युपदेशेनातीतादिभावसंवादनं कथा-अर्थकथादिका कुहकं परेषां विस्मयोत्पादनप्रयोगः एभिराक्षिप्तेन यत्प्रयुक्तं दानाय दायकेन व्यापारितं मैक्षं तत्तथा, तथा नापि दम्भनया-दम्भेन मायाप्रयोगेण नापि रक्षणया दापकस्य पुत्रर्णकगृहादीनां नापि शासनया - शिक्षणया नाप्युक्तत्रय समुदायेनेत्याह- 'नवी'त्यादि मैक्षं भिक्षासमूहो गवेषयितव्यं - अन्वेषणीयं नापि वन्दनेन - स्तवनेन यथा-'सो एसो जस्स गुणा वियरंति अवारिया दसदिसामु । इहरा कहासु सुव्यसि पचक्खं अज दिट्ठोऽसि ॥ १ ॥ [ एष स प्रत्यक्षः यस्य गुणा अवारिता दशसु दिक्षु प्रसरन्ति अन्यथा कथासु श्रूयते अथ प्रत्यक्षं दृष्टोऽसि ॥ १ ॥ ] नापि माननया-आसनदानादिप्रतिपत्त्या नापि पूजनया - तीर्थनिर्माल्यदानमस्तक गन्धक्षेपमुखवस्त्रिका नमस्कार मालिका दानादिलक्षणया नाप्युक्तत्रययोगेनेत्याह - 'नवी'त्यादि, तथा नापि हीलनया - जात्युद्धद्दनतः नापि निन्दनया- देवदायकदोषोधहनेन नापि मर्ह गया-लोकसमक्षदायकादिनिन्दया, नाप्येतत्रितयेनेत्याह- 'नवी 'त्यादि, नापि भेषणया अदित्सतो भयोत्पादनेन नापि तर्जनया- तर्जनी चालनेन ज्ञास्यसि रे दुष्ट ! इत्यादिभणनरूपया नापि ताडनया- चपेटा दिदा Education Internation For Penal Use On ~418~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy