________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : , ------------------- अध्य यनं [१] ------------------- मलं २१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२१-२३]
भयदेव
गाथा:
दीप अनुक्रम [३०-३५]
प्रश्नव्याक- आच्छिद्य अनिमुष्टः अध्ववपूरकश्च षोडशः॥२॥] उत्पादनाऽपि षोडशविधैव, आह च-"धाई १ दूर २ १ संवर २० श्रीअ-IIनिमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा य६ । कोहे ७माणे ८ माया ९ लोभे य १० हवंति दस एएद्वारे
1॥१॥ पुचि पच्छा संथव ११-१२ विजा १३ मं ते य १४ चुपणजोगे य१५। उप्पायणाय दोसा सोलसमे मूल-15अहिंसाया वृत्तिः
कम्मे य १६ ॥२॥" [धात्री दूती निमित्तं आजीवः वनीपक: चिकित्सा च । क्रोधो मानो माया लोभश्च नामानि
भवन्ति दशैते ॥१॥ पूर्वपश्चात्संस्तवो विद्या मनः चूर्णयोगश्च उत्पादनायाश्च दोषाः षोडशो मूलकमेंकारका ॥१०८॥
च॥२॥] 'ववगयचुयचइयचत्तदेह'त्ति व्यपगताः-स्वयं पृथग्भूताः देयवस्तुसम्भवा आगन्तुका वा कृम्या- भावनाश्च पादयः च्युता-मृताः खतः परतो वा देयवस्त्वात्मकाः पृथिवीकायिकादयः 'चइयत्ति त्याजिताः देयद्रव्यात्
सू०२३ पृथकारिताः दायकेन 'चत्त'त्ति खयमेव दायकेन त्यक्ताः देयद्रव्यात् पृथक्कृता देहा:-अभेदविवक्षया दे-14 हिनो यस्मादुच्छात् स तथा सच, किमुक्तं भवति?-पाशुकश्च-प्रगतप्राणिकः, वृद्धव्याख्या पुनरेवम्-वि-5 लागता-ओघतः चेतनापर्यायादचेतनत्वं प्रासः च्यूतो-जीवनादिक्रियाभ्यो भ्रष्टः च्यावितः-ताभ्य एव आयु:
क्षयेण भ्रंशितः त्यक्तदेहा-परित्यजीवसंसर्गसमुत्थशक्तिजनिताहारादिपरिणामप्रभवोपचय इति, उत्पादनादोषविवर्जितत्वं प्रपश्चयन्नाह–ण णिसजा कहापओयणक्खासुओणीयं न-नैव निषध-गोचरगत आ-3 सने उपविश्य कथाप्रयोजन-धर्मकथाव्यापारं यत्करोति तनिषद्यकथाप्रयोजनं तस्मात् आख्याश्रुताच-आ- ॥१८॥ ख्यानकप्रतिवद्धश्रुतात् दायकावर्जनार्थ नटेनेव प्रयुक्तात् यदपनीतं-दायकेन दानार्थमुपहितं तत्तथा, भैक्षं
15E
SAREauratonintamational
~417~