SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२१-२३] गाथा: दीप अनुक्रम [ ३०-३५ ] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः) श्रुतस्कन्धः [२], ---- अध्ययनं [१] मूलं [२१-२३] + गाथाः पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः अनवद्यः उच्छो-मैक्ष्यं गवेषयितव्यः - अन्वेषणीयः, इह चोन्छशब्दस्य पुंलिङ्गत्वेऽपि प्राकृतत्वात् नपुंसकलिङ्गनिर्देशो न दोषायेति, उच्छमेव विशेषयन्नाह - 'अकय' मित्यादि, अकृतः साध्वर्थ दायकेन पाकतो न विहितः 'अकारिय'त्ति न चान्यैः कारितः 'अणाहूति अनाहूतो गृहस्थेन साधारनिमन्त्रणपूर्वकं दीयमानः 'अनुद्दिट्ठो' यावन्तिकादिभेदवर्जितः 'अकीकडे ति न क्रीयते-न क्रयेण साध्वर्थ कृतः अक्रीतकृतः, एतदेव प्रपञ्चयति- नवभिश्च कोटिभिः सुपरिशुद्धः, ताश्रेमा:-न हंति १ न घातयति २ अन्तं नानुजानाति ३ न पचति ४ न पाचयति ५ पचन्तं नानुजानाति ६ न क्रीणाति ७ न क्रापयति ८ क्रीणन्तं नानुजानाति ९, तथा दशभिर्दोषैर्विप्रमुक्तः, ते चामी -'संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ द्वायगु ६म्मीसे ७ । अपरिणय ८ लित्त ९ छद्दिय १० एसणदोसा दस हवन्ति ॥ १ ॥ [ शङ्कितः प्रक्षितः निक्षिप्तः पिहितः संहृतः दायकदुष्टः उन्मिश्रः । अपरिणतो लिप्तः छर्दितः एषणादोषा दश भवन्ति ॥ १ ॥ ] 'जग्ग मुष्यायणेसणासुद्धति उद्गमरूपा च या एषणा- गवेषणा तया शुद्धो यः स तथा तत्रोद्गमः षोडशविधः, आह च - " आहाकम्मु १ देसिय २, पूइकम्मे य ३ मीसजाए य ४ । टवणा ५ पाहुडियाए ६, पाओयर ७ कीय ८ पामिचे ९ ॥ १ ॥ परियहिए १० अभिहडे ११, उभिन्न १२ मालोहडे इय १३ । अच्छि १४ अणिसि १५, अज्झोयरए १६ य सोलसमे ॥ २ ॥" [ आधाकर्मिक औदेशिकः पूतिकर्मा च मिश्रजातश्च । स्थापना प्राभृतिका प्रादुष्करणं क्रीतः प्रामित्यः ॥ १ ॥ परिवर्तितः अभ्याहतः उद्भिन्नः मालापहत इति 1 For Parts Only ~416~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy