________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [२], -------------------अध्य यन [१] ------------------- मल [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक २१-२३]
गाथा:
प्रश्नव्याक- नतः, नाप्युक्तत्रययोगेनेत्याह-'नवी'त्यादि, नापि गौरवेण-गर्वेण राजपूजितोऽहमित्यायभिमानेन नापि कु-1 संवरर० श्रीअ- धनतया-दारिद्र्यभावेन प्राकृतत्वेन वा क्रोधनतया नापि वनीपकतया-रकवल्लूल्लिव्याकरणेन नाप्युक्तत्रय- द्वारे भयदेव० मीलनेनेत्याह-'नवी'त्यादि, नापि मित्रतया-मित्रभावमुपगम्घेत्यर्थः नापि प्रार्थनया-यावया अपि तु साधु-31 अहिंसाया वृत्तिः 18/रूपसन्दर्शनेन, आह च-"पडिरूवेण एसित्ता, मियं कालेण भक्खए।" [साधुरूपेणैषयित्वा मितं कालेन नामानि भिक्षयेत् ] नापि सेवनया-खामिनो भृत्यवत, नापि युगपदुक्तत्रयमीलनकेनेत्याह-'नवी'त्यादि, ययेवमेव च |
कारका न गवेषयति भैक्षं भिक्षुस्तर्हि तद्गवेषणायां किंविधोऽसौ भवेदित्याह-अज्ञातः-खयं खजनादिसम्बन्धाक- भावनाच थनेन गृहस्थैरपरिज्ञातस्वजनादिभावः तथा 'अगदिए'त्ति अग्रथितः परिज्ञानेऽपि तेषु तेन सम्बन्धिनाऽम-18 सू०२३ तिबद्धः आहारे वाऽगृद्धः 'अनुढे 'त्ति आहारे दायके वाऽद्विष्टः अदुष्टो वा 'अहीण'त्ति अद्रीण:-अक्षुभितः । अविमना-न विगतमानस: अलाभादिदोषात् अकरुणो-न दयास्थानं न्यग्वृत्तित्वात् अविषादी-अविषादधान् अदीन इत्यर्थः अपरितान्ताः-अश्रान्ताः योगा-मनाप्रभृतयः सदनुष्ठानेषु यस्य सोऽपरितान्तयोगी अत
एव यतनं-प्रासेषु संयमयोगेषु प्रयत्न उद्यमः घदनं च-अप्राप्ससंयमयोगप्राप्तये यत्न एव ते कुरुते यः स यतन-14 Pघटनकरणः तथा चरितः-सेवितो विनयो येन स चरितविनयः, तथा गुणयोगेन-क्षमादिगुणसम्बन्धेन स-||
प्रयुक्तो यः स तथा, ततः पदयस्य कर्मधारयः, भिक्षुभिषणायां निरतो भवेदिति गम्यते, 'इमं च'त्ति इदं पुनः पूर्वोक्तगुणभैक्षादिप्रतिपादनपरं प्रवचनमिति योगः सर्वजगजीवरक्षणरूपा या दया तदर्थे प्रावचनं
दीप अनुक्रम [३०-३५]
ACCORROCEARCOACADEOCOCC
For P
OW
Miraumurary.org
~419~