SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [२], -------------------अध्य यन [१] ------------------- मलं [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२१-२३] १संवर प्रश्नच्याक- नानार्थसमूहाभ्यूहिका बुद्धिर्येषां ते इत्यर्थः, कोष्ठ इच बुद्धिर्येषां ते कोष्टबुद्धयः सकृज्ज्ञाताविनष्टबुद्धय इर.श्रीअ- त्यर्थः, पदेनकेन पदशतान्यनुसरन्ति पदानुसारिणः, इह गाथा भवन्ति-"संफरिसणमामोसो मुत्तपुरीसाण| भयदेव |चिप्पुसो विप्पा । अन्ने विडत्ति विट्ठा भासंति य पत्ति पासवर्ण ॥१॥ एए अन्ने य बहू जेसिं सब्वे य सुरवृत्तिः भओऽवयवा । रोगोवसमसमत्वा ते होंति तओसहिप्पत्ता ॥२॥ जो सुत्सपएण पहुं सुयमणुधावइ पया xणुसारी सो। जो अत्थपएणऽत्थं अणुसरइ स बीयबुद्धीओ॥३॥ कोट्टयधनसुनिग्गल सुत्तत्था कोहबुद्धीया" ॥१०५॥ तथा सम्मिन्न-सर्वतः सर्वशरीरावयवैः शृण्वन्तीति सम्भिन्नश्रोतार अथवा संभिन्नानि-प्रत्येकं ग्राहकत्वेन शब्दादिविषयैः व्याप्तानि श्रोतांसि-इन्द्रियाणि येषां ते संभिन्नश्रोतसः सामस्त्येन वा भिन्नान्-परस्परभेदेन शब्दान् शृण्वन्तीति सम्भिन्नश्रोतारस्तैः, इह गाथा-"जो मुणइ सवओ मुणह सव्वविसए व सवसोएहिं । सुणह बहुए व सद्दे भन्नइ संभिन्नसोओ सो ॥१॥" मनोबलिक:-निश्चलमनोभिः वाग्ब|लिकैः-दृदप्रतिजैः कायवलिक:-परीषहापीडितशरीरैः ज्ञानादिवलिक:-दृढज्ञानादिभिः क्षीरमिव मधुरं वच18/नमाश्रयन्ति-क्षरन्ति ये ते क्षीराश्रवा-लब्धिविशेषवन्तस्तैः, एवमन्यदपि पदद्वयं, इह गाधा-खीरमहु|सप्पिसाओवमा उ चयणे तदासवा हुंति।" महानसं-रसवतीस्थानमुपचाराद्रसवत्यपि अक्षीणं महानसं येषां ते अक्षीणमहानसिका, खानीतभक्तेन लक्षमपि तृप्तितो भोजयतां यावदात्मना न तद्भुक्तं तावन्न क्षीयते तद्येषां ते इति भावना, अतस्तैः, तथाऽतिशयचरणाचारणा-विशिष्टाकाशगमनलब्धियुक्ताः ते च द्वारे अहिंसाया नामानि कारका भावनाश्च सू०२३ गाथा: दीप अनुक्रम [३०-३५] ॥१०५॥ Taasaram.org ~411~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy