________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध: [२], -------------------अध्ययन [१] ------------------- मलं २१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक २१-२३]
गाथा:
दीप अनुक्रम [३०-३५]
जहाचारणा विद्याचारणाश्चेति, इह गाथा:-"अइसयचरणसमत्था जंघाविजाहि चारणा मुणओ। जंघाहि जाइ पढमो णिस्सं काउं रविकरेवि ॥१॥ एगुप्पारण गओ रुयगवरंमि उ ततो पडिनियत्तो। बीएणं गंदीसरमिहं तओ एइ तइएणं ॥ २॥ पढमेण पंडगवणं बिइउप्पारण णंदणं एइ । तइउप्पारण तओ इह जंघाचारणो एइ ॥३॥ पढमेण माणुसोत्तरणगं स गंदीसरं बिईएणं । एइतओ तइएणं कयचेइयवंदणो इहई ||४|| ॥ ४॥ पढमेण णंदणवणे बीउप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विजाचारणो होइ ॥५॥"[अति
शयचरणसमर्था जङ्घाविद्याभ्यां चारणाः मुनयः । जाभ्यां याति प्रथमः निश्रां कृत्वा रविकिरणानपि ॥१॥ दिएकोत्पोतेन गतो रुचकवरे ततः प्रतिनिवृत्तो द्वितीयेन नन्दीश्वरमिहैति ततस्तृतीयेन ॥२॥ प्रथमेन पाण्डुक
वनं द्वितीयोत्पातेन नन्दनमायाति । तृतीयोत्पातेन तत इह जाचारण आयाति ॥३॥ प्रथमेन मानुषोत्तरनगं स नन्दीश्वरं द्वितीयेन कृतचैत्यवन्दनस्ततस्तृतीयेन आयातीह ॥ ४ ॥ प्रथमेन नन्दनवने द्वितीयोत्पातेन पाण्डकवने । तृतीयेनायातीह यो चिद्याचारणो भवति ॥५॥] 'चउत्थभत्तिपहिं' इह एवं यावकरणात् 'छट्ठभत्तिएहिं अट्ठमभत्तिएहिं एवं दुसमदुवालसचोइससोलसअद्धमासमासदोमासतिमासच-IC उमास पंचमासा' इति द्रष्टव्यं, उत्क्षिप्त-पाकपिठरादुद्धतमेव चरन्ति-गवेषयन्ति ये ते उत्क्षिप्तचरकाः, एवं सर्वत्र, नवरं निक्षिप्त-पाकस्थालीस्थं अन्त-वल्लचणकादि प्रान्तं तदेव भुक्तावशेष पर्युषितं चा रूक्षं-निःलेह समुदान-भैक्ष्यं 'अन्नतिलाएहिं ति दोषान्नभोजिभिः 'मौनचरकैः' वाचंयमैः, संसृष्टेन हस्तेन भाजनेन च
N
amurary.org
~412~