________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [१],
------ मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१३]
दीप
'पञ्चमति पञ्चमी प्रतिमाप्रतिमा, कायोत्सर्गप्रतिमामित्यर्थः, स्वरूपं चास्याः-'सम्ममणुवयगुणवयसिक्खावयचं घिरी य नाणी य।। अटुमिचउइसीसु पडिमं ठाएगराईयं ॥१॥ असिणाण वियडभोई (अस्नानोऽरात्रिभोजी चेत्यर्थः) मउलिकडो (मुत्कलकच्छ इत्यर्थः) दिवसवम्भयारी य । राई परिमाणकडो पडिमावज्जेसु दियहेसु ॥ २ ॥ झायइ पडिमाएँ ठिओ तिलोयपुज्जे जिणे जियकसाए । नियदोसपचणीयं अण्णं वा पञ्च जा मासा ||३|| 'छट्टुिंति पष्ठीं अब्रह्मवर्जनप्रतिमाम् , एतत्स्वरूपं चैवम्-'पुरोदियगुणजुत्तो विसेसओ विजियमोहणिज्जो य । वज्जइ अवम्भमेगन्तओ य राई पि थिरचित्तो ॥१॥ सिङ्गारकहाविरओ इत्थी, समं रहम्मि नो ठाइ । चयइ य अइप्पसङ्ग तहा विभूसं च उक्कोसं ॥ २॥ एवं जा छम्मासा एसोहिंगओ उ इयरहा दिटुं । जावज्जीवंषि इमं । बज्जइ एयमि लोगम्मि ||३|| 'सत्तमिति सप्तमी सचित्ताहारवर्जनपतिमामित्यर्थः, इयं चैवम्-'सञ्चित्तं आहारं वजइ असणाइयं निरवसेसं । सेसवयसमाउत्तो जा मासा सत्त विहिपुर्व ॥१॥' 'अटुमिति अष्टमी स्वयमारम्भवर्जनप्रतिमा, नदूपमिदम्-'वजइ सयमारम्भ सावज कारवेद पेसेहिं । वित्तिनिमित्तं पुषयगुणजुत्तो अटुजा मासा ।' 'नवमिति नवमीं भूनकमेप्यारम्भवजनपति-15 .१ सम्बवाणुव्रतराणवतशिक्षानतयान स्थिरश्न ज्ञानी च । अष्टमीचतुर्दश्यो: प्रतिमा तितस्पेकराविकीम ॥१॥ अनाना दिवमभाजी मुत्कलकाटा |दिवसब्रह्मचारी च । रात्री तपरिमाणः प्रतिमावर्जेए दिवसेषु ॥ २॥ यापति प्रतिमपा स्थितः त्रैलोक्यज्यान जिनान जितकापान । निजदोषप्रत्यनीकमन्या पश्च यावन्मासान् ॥३॥ । २ पूादितयणयुको विशेषता विजितमोहनीयच । वर्जवायनीकान्ततस्तु रानामपि स्थिरचिनः॥१॥ शृङ्गारकथाविरतः स्त्रिया समं रहसि न तिक्षति TO हास्यजति यातिधसङ्ग तथा पिभूषा चोहटाम ॥२॥ एवं पावत षण्मासान् एषोऽधिकृतस्तु इतरथा हटम् । वावजीवमपाद वजयति एतारमन लाक 19 ३ सवितमाहार पर्जपति अशनादिकं निरव शेषम् । शेषपदसमायुक्तो याचन्मासान सप्त विधिपूर्वमः ॥ १॥
४ वर्मपति स्पषमारम्भ सायं कारयति प्रेयः। दृनिनिमित्तं पूर्वखणपुकोट पान्मासान् ॥१॥
अनुक्रम [१५]
60GORY:
REaratan dhana
आनंदश्रावकस्य “११-श्रावकप्रतिमा- स्वीकार
~ 41~