SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (७) प्रत सूत्रांक भाग-१३ “उपासकदशा' अध्ययन [१], ------ मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: El उपासक मल्लविरहियसमसणजुओ उ जो जन्तू । सेसगुणविप्पमुक्को एसा खलु होइ पढमा उ ॥१॥ सम्यग्दर्शनप्रातिपत्तिश्च तस्य पूर्व- आनन्दादशाङ्गे मध्यासीत् , केवलमिह शङ्कादिदोपराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं ध्ययन सम्भाव्यते, कथमन्ययाऽसावेकमासं प्रथमायाः प्रतिमायाः पालनेन द्वौ मासौ द्वितीयायाः पालनेन एवं यावदेकादशमासानेका॥१५॥ दस्याः पालनेन पञ्च साधानि याणि पूरितवानित्यर्यतो वक्ष्यतीति, न चायमों दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपा यास्तत्र तस्याः प्रतिपादनात् , 'अहासुतंति सूत्रानतिक्रमेण 'यथाकल्पं प्रतिमाचारानतिक्रमेण 'यथामार्ग' क्षायोपशमिकभावानतिक्रमेण 'अहातच्छति यथातत्त्वं दर्शनमतिमेतिशब्दस्यान्वनतिक्रमेण 'फासेइत्ति स्पृशति प्रतिपत्तिकालं विधिना प्रतिपत्तेः 'पालेइति सततोपयोगपतिजागरणेन रक्षति 'सोहेइत्ति शोभयति गुरुपूजापुरस्सरपारणकरणेन शोधयनि वा निरतिचारतयार तीरेइत्ति पूर्णेऽपि कालावधावनुबन्धात्यागात् 'कर्तियति' तत्समाप्ता इदमिदं चेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतमिति कीतनान् 'आराधयति' एभिरेव कारः सम्पूर्णनिष्ठां नयतीति । 'दोच्चंति द्वितीयां व्रतप्रतिमाम् । इदं चास्याः स्वरूपम्-'दसणपडिमाजुत्तो पालेन्तोऽणुवए निरइयारे । अणुकम्पाइगुणजुओ जीवो इह होइ वयपडिमा ॥ १ ॥ तच्चति तृतीयां सामायिकप्रतिमाम्, तत्स्वरूपमिदम्-'वरदसणवयजुत्तो सामइयं कुणइ जो तिसञ्झासु । उक्कोसेण तिमासं एसा सामाइयपडिमा ||१||' 'चउत्थंति चतुर्थी पोषधप्रतिमाम्, एवंरूपाम्-'पुवोदियपडिमजुओ पालइ जो पोसहं तु सम्पुण्णं । अटुमिचउद्दसाइसु चउरो मासे चउत्थी सा ॥शा ॥१५॥ १ दर्शनप्रतिमायुक्तः पालयन अणुव्रतानि निरतिचाराणि । अनुकम्पादियणयुतो जीव इह भवति व्रतप्रतिमा ॥१॥ २ बरदर्शनातयुक्ता सामायिक कसति यस्तु त्रिसंध्यामु । उत्कृष्टेन जीन मासान एपा सामाषिकप्रतिमा ॥१॥ ३ पूर्वोदितप्रतिमायुतः पालपाति या पोषधं तु संपूर्णम् । अष्टमीचतुर्दश्वादिषु चतुरो मासान चतुर्युषा ॥१॥ अनुक्रम [१५] Saintairatn a आनंदश्रावकस्य ११-श्रावकप्रतिमा- स्वीकार ~ 40~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy