SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [२], -------------------अध्य यन [१] ------------------- मलं [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: सूत्रांक [२१-२३] द्वारे . गाथा: दीप अनुक्रम [३०-३५] अत एवाह-पर्यायनामानि-तत्तद्धर्माश्रिताभिधानानि भवन्त्यहिंसायाः भगवत्या इति पूजावचनं, एषा भग- १ संवर वत्यहिंसा या सा भीतानामिव शरणमित्यत्राश्वासिका देहिनामिति गम्यं, 'पक्खीणंपिव गमणं'ति पक्षिणाभयदेव मिव विहायोगमनं हिता देहिनामिति गम्यं, एवमन्यान्यपि षट् पदानि व्याख्येयानि, किं भीतादीनां शर अहिंसाया वृत्तिः लणादिसमैव सा?, नेत्याह-एत्तोत्ति एतेभ्य:-अनन्तरोदितेभ्यः शरणादिभ्यो विशिष्टतरिका-प्रधानतराला नामानि अहिंसा हिततयेति गम्यते, शरणादितो हितमनैकान्तिकमनात्यन्तिकं च भवति अहिंसातस्तु तद्विपरीतं | ॥१०४॥ कारका मोक्षाचासिरिति, तथा 'जा सा' इत्यादि याऽसौ पृथिव्यादीनि च पञ्च प्रतीतानि वीजहरितानि च-वनस्प भावनाश्च तिविशेषाः आहारार्थत्वेन प्रधानतया शेषवनस्पते देनोक्ताः जलचरादीनि च प्रतीतानि यानि प्रसस्थाव सू०२३ राणि सर्वभूतानि तेषां क्षेमकरी या सा तथा, एषा-एषैव भगवती अहिंसा नान्या, यथा लौकिक: कशल्पिता-'कुलानि तारयेत् सप्त, यत्र गौर्वितृषीभवेत् । सर्वथा सर्वयनेन, भूयिष्ठमुदकं कुरु ॥१॥ इह गो-18 दाविषये या दया सा किल तन्मतेनाहिंसा, अस्यां च पृथिव्यदकपूतरकादीनां हिंसाऽप्यस्तीत्येवंरूपा न| सम्यगहिंसेति ॥ अथ यैरियमुपलब्धा सेविता च तानाह-जा से'त्यादि अपरिमितज्ञानदर्शनधरैरिति कण्ठ्यं, शीलं-समाधानं तदेव गुणः शीलगुणः तं विनयतपःसंयमाच नयन्ति-प्रकर्ष प्रापयन्ति ये ते तथा दतैस्तीर्थकरैः-द्वादशाङ्गप्रणायकैः सर्वजगत्सलैः त्रिलोकमहितैरिति च कण्ठ्यं, कैरेवंविधैः किमित्याह-जिन चन्द्र:-कारुणिकनिशाकरैः सुष्ठ दृष्टा-केबलावलोकन कारणतः खरूपतः कार्यतश्च सम्यग्विनिश्चिता, तत्र गुरू M॥१०४॥ ~409~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy