SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्क न्ध : [२], -------------------अध्य यन [१] ------------------- मल [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक २१-२३] गाथा: दीप अनुक्रम [३०-३५] पयकोडीए पलालभूयाए । जत्थेत्तियं न नायं परस्स पीडा न कायब्वा ॥१॥ [किं तया पठितया पदकोव्यात पलालभूतया। पत्रेयत् न ज्ञातं परस्य पीडा न कर्तव्या ॥१॥] कल्याणं कल्याणप्रापकत्वात् मङ्गलं दुरितोपशान्तिहेतुत्वात् ३०, प्रमोदः प्रमोदोत्पादकत्वात् विभूतिः सर्वविभूतिनिवन्धनत्वात् रक्षा जीवरक्षणखभावत्वात् पासियावासः मोक्षवासनिबन्धनत्वात् अनाश्रयः कम्मबन्धनिरोधोपायत्वात् केवलिनां स्थानं केवलिनामहिं-IN सायां व्यवस्थितत्त्वात् 'सिवसमितिसीलसंजमोत्ति य' शिवहेतुत्वेन शिवं समितिः-सम्यकप्रवृत्तिस्तद्रूपत्वादहिंसा समितिः शीलं-समाधानं तद्रूपत्वाच्छीलं संयमो-हिंसात उपरमः इतिः-उपप्रदर्शने चः समुच्चये ४०, 'सीलपरिघरों'त्ति शीलपरिगृह-चारित्रस्थानं संवरश्च प्रतीतः गुप्ति:-अशुभाना मनाप्रभृतीनां निरोधः विशिटोऽबसायो-निश्चयो व्यवसायः उच्छ्रयश्च-भावोन्नतत्वं यज्ञो-भावतो देवपूजा आयतनं-गुणानामाश्रयः यजन-अभयस्य दानं यतनं वा-प्राणिरक्षणं प्रयत्न:-अप्रमादः प्रमादवर्जनं आश्वास:-आश्वासनं प्राणिनामेव ५० विश्वासो-विभ्रंभा 'अभ'त्ति अभयं सर्वस्यापीति प्राणिगणस्य 'अमाघातः' अमारिः चोक्षपवित्रा एकार्थशब्दद्वयोपादानात् अतिशयपवित्रा शुचि:-भावशौचरूपा, आह च-"सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पञ्चमम् ॥१॥” इति, पूता-पवित्रा पूजा वा भावतो देवताया अर्चनं बिमला प्रभासा च तन्नियन्धनत्वात् 'निम्मलय'त्ति निर्मलं जीवं करोति या सा तथा अतिशयेन वा निर्मला निर्मलतरा ६०, इतिः नाम्नां समाप्ती, एवमादीनि-एवंप्रकाराणि निजकगुणनिर्मितानि यथार्थीनीत्यर्थः, ~408~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy