SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा”. श्रुतस्क न्ध : [२], ------------------- अध्य यन [१] ------------------- मल [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक २१-२३] गाथा: यथा भणितानि भगवता-श्रीमन्महावीरवर्द्धमानस्वामिना, अविपर्ययमात्रणेह साधय ने तु युगपत्सकलसंशयव्यवच्छे दसर्वखभाषानुगामिभाषादिभिरतिशयैरिति, सर्वदुःखविमोक्षणार्थमिति ॥१॥ पदम गाहा, प्रथम संवरबारं भवति अहिंसा द्वितीयं सत्यवचनमित्येवंभूतनामक प्रज्ञप्त-प्ररूपितं दस-वितीर्णमशनादि अनुज्ञातं-भोग्यतयैव विनीणे पीठफलकावंग्रहादिन वंशनादिवद्दत्तं ग्राह्य मिति शेषः, 'संवरों'त्ति दत्ताहनुज्ञातग्रहणलक्षणस्तृतीयः संवर इत्यर्थः, इदं च संवरशब्द विना गाधापश्चाई प्रसिद्धलेक्षणं भवति. नंच संवरशब्दवर्जिता काचिद्वाचनोपल येते, तथा ब्रह्मचर्य अपरिग्रह त्वं च चतुर्थपञ्चमी संवराविति ॥२॥ 'तत्थ गाहा, तत्र-तेषु पञ्च तु मध्ये प्रथम संवरद्वारमाहिंसा 'तसथावरसंचभूयखेमकरित्ति सस्थावराणां सर्वेषां भूतानां क्षेमकरणशीला तस्या अहिंसायाः संभावनायास्तु-भावनापश्च कोपेताया एव 'किंचित्ति किञ्चनाल्पं वक्ष्ये गुणोद्देश-गुणदेशमिति । सम्प्रति सविशेषणमनन्तरोदितमेवार्थ गोनाह–'ताणि उत्ति यानि संवरशब्देनाभिहितानि तानि पुनरिमानि-वक्ष्यमाणानि, हे सुव्रत!-शोभनवत। जंबूनामन्! महा|न्ति-करणत्रययोगत्रयेण यावजीवतया सर्व विषयनिवृत्तिरूपत्वात् अणुव्रतापेक्षया बृहन्ति व्रतानि-नियमा महाब्रतानि 'लोए बिइअव्वयाईति लोके धृतिदानि-जीवलोकचित्तवास्थ्यकारीणि व्रतानि यानि तानि तथा, वाचनान्तरे-'लोपहियसब्बयाईति तत्र लोकाय हितं सर्व ददति यानि तानि, श्रुतसागरे देशितानि यानि तानि तथा, तथा तपा-अनशनादि पूर्वकर्मनिर्जरणफलं संयमा-पृथिव्यादिसंरक्षणलक्षणोऽभिनवक दीप अनुक्रम [३०-३५] "अहिंसा" स्वरुपम् एवं षष्ठी-नामानि ~404~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy