SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्क न्ध : [२], -------------------अध्य यन [१] ------------------- मल [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक २१-२३] १ संवर द्वारे प्रथमत्रत भावना सू०२३ गाथा: प्रश्वव्याका संजमभारवहणढयाए भुंजेजा पाणधारणट्टयाए संजएण समिय एवं आहारसमितिजोगेण माविओ भवति २०श्रीअ-I अंतरपा असवलभसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाह, पंचम आदाननिक्खेवणभयदेव० समिई पीढफलगलिज्जासंधारगवत्थपत्तकंबलदंडगरयहरणचोलपट्टगमुहपोत्तिगपायपुष्छणादी एयंपि संजमवृत्तिः स्स उबवूहणट्टयाए वातातवदंसमसगसीयपरिरक्षणट्ठयाए उवगरणं रागदोसरहितं परिहरित संजमेणं निच्च पडिलेहणपष्फोडणपमजणाए अहो य राओ य अप्पमत्तेण होइ सययं निक्खियध्वं च गिहियवं च भा॥१.१॥ यणभंडोबहिनवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेण भाविओ भवति अंतरप्पा असबलमसंकिलिट्ठनिवणचरित्तभावणाएं अहिंसर संजते सुसाहू, एवमिण संवरस्स दारं सम्म संवरिय होति सुप्पणिहिय इमेहिं पंचहिवि कारणेहिं मणक्यणकायपरिरक्सियहिं णिचं आमरणतं च एस जोगो णेयब्वो धितिमया मेंतिमया अणासवो अकलुसो अच्छिद्दो असंकिलिट्टो सुद्धो सम्बजिणमणुन्नातो, एवं पढम संवरदार फासियं पालियं सोहियं तिरिय किट्टियं आराहियं आणाते अणुपालियं भवति, एवं नायमुणिणा भगवया पन्नविथं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणे आपवितं सुदेसित पसत्थं पढम संकरदारं समत्तं तिवेमिः ॥ १॥ (सू०२३) A 'जंबुसि हे जम्बू! एत्तो गाहा इत-आश्रवद्वारगणनानन्तर संवरण संवर:-कर्मणामनुपादानं तस्य द्वा राणीव द्वाराणि-उपायाः संवरद्वाराणि पश्च वक्ष्यामि भणियामि आनुपूा-प्राणातिपातविरमणादिक्रमेण दीप अनुक्रम [३०-३५] ~403~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy