SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा". श्रुतस्क न्ध : [२], -------------------अध्य यन [१] ------------------- मल [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक २१-२३] गाथा: लमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, बितीयं च मणेण पाषएणं पावकं अहम्मियं दारुणं निस्संसं वहबंधपरिकिलेसबहुल भयमरणपरिकिलेससंकिलिटुं न कयावि मणेण पावतेणं पावगं किंचिविझायब्वं एवं मणसमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाह, ततियं च यतीते पावियाते पावकं न किंचिवि भासियव्य एवं पतिसमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसओ संजओ सुसाहू, चउत्थं आहारएसणाए सुद्धं उछं गवेसियवं अन्नाए अगढिते अदुढे अदीणे अकलुणे अविसादी अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपओगजुत्ते भिक्खू भिक्खेसणाते जुत्ते समुदाणेऊण भिक्खचरिय छ घेत्तूण आगतो गुरुजणस्स पासं गमणागमणातिचारे पडिक्कमणपडिकंते आलोयणदायणं च दाऊण गुरुजणस्स गुरुसंदिवस्स बा जहोवएस निरझ्यारं च अप्पमत्तो, पुणरवि असणाते पयतो पडिकमित्सा पसंते आसीणसुहनिसन्ने मुहुत्तमेत्तं च झाणसुहजोगनाणसज्झायगोवियमणे धम्ममणे अविमणे सुहमणे अविग्गहमणे समाहियमणे सद्धासंवेगनिजरमणे पवतणवच्छलभावियमणे उद्देऊण य पहढे जहारायणियं निमंतइत्ता य साहवे भावओ य विइण्णे य गुरुजणेणं उपविढे संपमजिऊण ससीसं काय तहा करतल अमुच्छिते अगिद्धे अगढिए अगरहिते अणज्झोवषण्णे अणाइले अलुद्धे अणत्तहिते असुरसुरं अचवचवं अदुतमविलंबियं अपरिसाडि आलोयभायणे जयं पयत्तेण ववगयसंजोगमणिगालं च विगयधूमं अक्खोवंजणाणुलेवणभूयं संजमजायामायानिमित्तं ** दीप अनुक्रम [३०-३५] * aurasaram.org ~402~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy