SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा”. श्रुतस्क न्ध : [२], ------------------- अध्य यन [१] ------------------- मल [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक २१-२३] प्रश्नध्याक र०श्रीअभयदेव वृत्तिः १ संवर द्वारे अहिंसाकारका सू०२२ गाथा: ॥१० ॥ तदेहं च फासुयं च न निसजकहापओयणक्खासुओवणीयंति न तिगिच्छामंतमूलभेसजकज्जहेज न लक्खणुप्पायसुमिणजोइसनिमित्तकहकप्पउत्तं नवि डंभणाए नवि रक्खणाते नवि सासणाते नवि दंभणरक्षणसासणाते भिक्खं गवेसियच्वं नवि बंदणाते नवि माणणाते नचि पूयणाते नवि बंदणमाणणपूयणाते भिक्खें गवेसियच नवि हीलणाते नवि निंदणाते नवि गरहणाते नवि हीलणनिंदणगरहणाते भिक्खं गवेसियव्वं नवि भेसणाते नवि तज्जणाते नवि तालणाते नवि भेसणतज्जणतालनाते भिक्खं गवेसियवं नवि गारवेणं नवि कुहणयाते नवि वणीमयाते नवि गारवकुहवणीमयाए भिक्खं गवेसियध्वं नवि मित्सयाए नवि पत्थणाए नवि सेवणाए नवि मित्तपत्थणसेवणाते भिक्खं गवेसियव्वं अन्नाए अगढिए अदुढे अदीणे अविमणे अकलुणे अविसाती अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपउसे भिक्खू भिक्खेसणाते निरते. इम च णं सब्यजीवरक्खणदयट्ठाते पावयणं भगवया सुकहियं अत्तहियं पञ्चाभावियं आगमेसिभई सुद्धं नेयाउयं अकुडिलं अणुत्तरं सब्वदुक्खपावाण विउसमणं (सू०२२) तस्स इमापंच भावणातो पढमस्स वयस्स होति पाणातिवायवेरमणपरिरक्खणट्ठयाए पढम ठाणगमणगुणजोगजुंजणगंतरनिवातियाए दिटिए इरियब्वं कीडपयंगतसथावरदयावरेण निच्चं पुष्फफलतयपवालकंदमूलदगमट्टियबीजहरियपरिवजिएण संमं, एवं खलु सव्वपाणा न हीलियम्वा न निंदियब्वा न गरहियव्वा न हिंसियचा न छिदियब्वा न भिंदियब्वा न वहेयच्या न भयं दुक्खं च किंचि लब्भा पावेड एवं ईरियासमितिजोगेण भावितो भवति अंतरप्पा असब दीप अनुक्रम [३०-३५] ॥१० ~ 401~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy