SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२१-२३] गाथा: दीप अनुक्रम [ ३०-३५ ] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः) अध्ययनं [१] मूलं [२१-२३] + गाथा: श्रुतस्कन्धः [२], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक र० श्रीअभयदेव० वृत्तिः ॥ १०२ ॥ ווצו मनुपादानफलस्तद्रूपाणि व्रतानि तपःसंयमयोर्वा नास्ति व्ययः-क्षयो येषु तानि तपः संयमान्ययानि, तथा शीलं समाधानं गुणाश्र - विनयादयः तैर्वराणि - प्रधानानि यानि व्रतानि तानि शीलगुणवरव्रतानि शीलगु णवराव्ययानि वा अथवा शीलस्य गुणवराणां च-वरगुणानां व्रजः समुदायो येषु तानि शीलगुणवरव्रजानि, तथा सत्यं - मृषावादवर्जनं आर्जवं मायावर्जनं तत्प्रधानानि व्रतानि यानि तानि तथा सत्यार्जवाव्ययानि वा, तथा नरकतिर्यग्मनुजदेवगतीर्विवर्जयन्ति मोक्षप्रापकतया व्यवच्छेदयन्ति यानि तानि तथा, सबैर्जिनैः शिष्यन्ते प्रतिपाद्यन्ते यानि तानि सर्वजिनशासनानि तान्येव कप्रत्यये सर्वजिनशासनकानि, कर्मरजो विदारयन्ति-स्फोटयन्ति यानि तानि तथा, भवशतविनाशनकानि अन एव दुःखशतविमोचनकानि सुखशतप्रवर्तकानीति च कण्ठ्यं, कापुरुषैः दुःखेनोतीर्यन्ते-निष्ठां नीयन्त इति कापुरुषदुरुत्तराणि, सत्पुरुषनिषेवि तानि, वाचनान्तरे 'सप्पुरिसतीरियाई ति सत्पुरुषप्राप्ततीराणीत्यर्थः, इह च पुरुषग्रहः स्त्रीणामुपलक्षणमिति न तन्निषेधोऽत्र प्रतिपत्तव्यः, बहु चेह वाच्यं तच ग्रन्थान्तरेभ्योऽवसेयं, 'णिवाणगमण मग्गसग्गपणापगाई ति निर्वाणगमने मार्ग इव मार्गों यानि तानि तथा खर्गे च देहिनं प्रणयन्ति नयन्ति यानि तानि तथा, कचित् 'सग्गपयाणगाई'ति पाठः तत्र खर्गे गन्तव्ये प्रयाणकानीव गमनानीव यानि तानि स्वर्गप्रयाणकानि, ततः कर्मधारयः, अथ महाव्रतसंज्ञितानां संवरद्वाराणां परिमाणमाह-संवरद्वाराणि पञ्च, एतेषामेव शिष्टप्रणेतृकत्वमाह -कथितानि तु भगवता - अभिहितानि पुनरेतानि भगवता - श्रीमन्महावीरेण अतः श्रद्धेयानि भ "अहिंसा" स्वरुपम् एवं षष्ठी - नामानि For Parts Only ~ 405~ १ संवर द्वारे अहिंसाया नामानि कारका भावनाश्व सू० २३ ॥ १०२ ॥
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy