________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१], ------------------ अध्ययनं [५] ------------------ मूलं [१९-२०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१९-२०]
गाथा:
Pइव पाशो-बन्धनं प्रतिबन्धः-प्रतिबन्धस्थानमभिष्वङ्गाश्रय इत्यर्थः, तथा अस्ति सर्वजीवानां सर्वलोके परि
ग्रह इति गम्यं, अविरतिद्वारेण सूक्ष्माणामपि परिग्रहसंज्ञासद्भावादिति । यथा कुर्वन्तीत्युक्तं, अथ यादृशं फल परिग्रहो ददाति तदुच्यने-परलोगम्मि यत्ति परलोके च-जन्मान्तरविषये चशब्दादिहलोके च |
मष्टाः सुगतिनाशात् सत्पथभ्रंशाच 'तमं पविट्ठत्ति अज्ञानमग्नाः 'महयामोहमोहियमइति प्राकृतवान्महाहामोहेन-प्रकष्टोदय चारित्रमोहनीयेन मोहितमतयः, किम्भूत इत्याह-तमिस्रा-रजनी तद्ववज्ञानादन्धकारो यः
स तमिस्रान्धकारस्तत्र, केषु जीवस्थानेषु नष्टा इत्याह-त्रसस्थावरसूक्ष्मवादरेषु 'पजत्तग' इह एवं यावत्कर-ह णादिदं दृश्यं 'पजत्तमपजत्तगसाहारणपत्तेयसरीरेसु य अण्डजपोतजजरायुजरसजसंसेइमसमुच्छिमउदिभतउववाइएसु य नरगतिरियदेवमणुस्सेतु जरामरणरोगसोगबहुलेसु पलिओचमसागरोवमाणि अणाइयं अणवयग्गं दीडमदं चाउरंतसंसारकैनारमिति, अस्य च व्याख्या चतुर्थाध्ययनवदवसेया, के एवं फलभुजो भ
वन्तीत्याह-जीवा 'लोभवससन्निविट्ठा' लोभवशेन परिग्रहे सन्निविष्ठा अभिनिविष्ठा इत्यर्थः, 'एसो सो' इहत्यायध्ययननिगमनं व्याख्या चास्य पूर्ववदिति । अधुनाऽऽश्रवपञ्चकनिगमनाय गाथाकदम्बकमाह+एएहिर
गाहा, एतैः-अनन्तरोपवर्णितखरूपैः पञ्चभिः असंवरैः-प्राणातिपातादिभिराश्रयैः रज हव रजो-जीवखरूपो-IK परञ्जनात्कर्म ज्ञानावरणादि 'अचिणित्तु' आचित्य आत्मप्रदेशैः सहोपचित्य 'अनुसमय' प्रतिक्षणं चतुर्विधाचतुःप्रकारा देवादिभेदेन गति:-गतिनामकर्मोदयसम्पाद्यो जीवपर्यायः पर्यन्तो-विभागो यस्य स तथा तं|
दीप अनुक्रम [२३-२९]
anajarmnarayan
1 "एएहि+" अत्र गाथा-पंचकस्य मया पृथक् क्रमांक दत्त | [मेरे सभी सम्पादनो में यहाँ स्वतंत्ररूपसे भिन्न क्रम देकर ये पांच गाथा रक्खी गई है|]
~396~