SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रतस्कन्धः [१], ------------------ अध्य यनं [५] ------------------ मूलं [१९-२०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१९-२०] 1536 + वृत्तिः गाथा: फलं च प्रश्नव्याक-'अनुपरिवर्तन्ते' परिभ्रमन्ति 'संसारं भवमिति ॥१॥ 'सब्बगई' गाहा, सर्वगतीनां-नेवादिसम्बन्धिनीनां प्र- अधर्मर० श्रीअ स्कन्दा-गमनानि सर्वगतिमस्कन्दास्तान् करिष्यन्ति अनन्तकान्-अनन्तान् अकुलपुण्या:-अपिहिताश्रव-12 द्वारे भयदेव निरोधलक्षणपवित्रानुष्ठानाः ये च न शृण्वन्ति धर्म-श्रुतरूपं श्रुत्वा च ये प्रमाद्यन्ति-श्लथयन्ति श्रुतार्थ-सं- परिग्रहवृत्तिः वरात्मक नानुतिष्ठन्तीत्यर्थः ॥२॥ "अणुसिहि गाहा अनुशिष्टमपि-गुरुणोपदिष्टमपि बहुविधं-बहुप्रकार कारका धम्ममिति सम्बन्धः, पाठान्तरेण अनुशिष्टा:-अनुशासिताः बहुविधं यथा भवति मिथ्यादृष्टयो नरा अ-4 परिग्रह॥९८॥ बुद्धयो बद्धनिकाचितकर्माणः, तत्र बद-प्रदेशेषु संश्लेषितं निकाचितं-दृढतरं बद्धं उपशमनादिकरणानामवि षयीकृतमिति भावा, शृण्वन्ति केवलमनुवृत्त्यादिना धर्म-श्रुनरूपं न च-न पुनः कुर्वन्ति-अनुतिष्ठन्तीति सू०१९Plu३॥ "किं सका' गाहा, किं शक्यं कर्तुं ?, न शक्यमित्यर्थः, जे इति पादपूरणे यत्-यस्मान्नेच्छथ-नेप्सथ औ|षधं मुधा-प्रत्युपकारानपेक्षतया दीयमानमिति गम्यं, पातु-आपातुं, किंरूपमौषधमित्याह-जिनवचनं गुणमधुरं विरेचनं-त्यागकारि सर्वदुःखानाम् ॥ ४॥ पश्चैव-प्राणातिपाताचाश्रवद्वाराणि उज्झित्वा-त्यक्त्वा पञ्चैव प्राणातिपातचिरमणादिसंबरान रक्षित्वा-पालपित्वा भावेन-अन्तःकरणवृच्या कर्मरजोविप्रमुक्ता इति प्रतीतं, M सिद्धानां मध्ये बरा सिद्धिवरा-सकलकर्मक्षयलल्या भावसिद्धिरित्यर्थः तां अत एव अनुत्तरां-सर्वोत्तमा यान्ति-गच्छन्ति ॥५॥ इति प्रश्नव्याकरणे पञ्चमाध्ययनविवरणं समाप्तम् ॥ ५॥ M ९८॥ तत्समाप्ती चाश्रवाध्ययनानां विवरण समाप्तम् ॥५॥ - दीप अनुक्रम [२३-२९] - - REGIO ) अत्र प्रथमे श्रुतस्कन्धे पंचम अध्ययनं परिसमाप्तं तत्समाप्ते प्रथम-श्रुतस्कन्धोऽपि परिसमाप्त: ~397~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy