SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१९-२०] गाथाः दीप अनुक्रम [२३-२९] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्तिः) -------- अध्ययनं [ ५ ] मूलं [१९-२०] + गाथा: श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक र० श्रीअ भयदेव० वृत्तिः ॥ ९७ ॥ ५ अधर्म द्वारे परिग्रहकारकाः ७ परिग्रहफलं च परद्रव्याभिधानं वा, प्रथमान्तत्वं च प्राकृतत्वात्, तथा 'सपरदारगमणंसेवणाए आयासविसरणं'ति खदा रगमने आयासं शरीरमनोव्यायामं कुर्वन्तीति प्रकृतं परदारसेवनायां च विसूरणं- अप्राप्सी मनः खेदं प रस्य वा मनःपीडां कुर्वन्तीति, 'कलह भण्डनवैराणि च' तत्र कलहो- वाचिकः भण्डनं कायिकं वैरं - अनुशयानुबन्धः, 'अपमानविमाननाः' तत्रापमाननानि विनयभ्रंशाः विमाननाः- कदर्थनाः किंभूताः सन्तः कुर्वन्तीत्याह--' इच्छमहिच्छपिवाससययतिसिय'त्ति इच्छा-अभिलाषमात्रं महेच्छा - महाभिलाषश्चक्रवर्त्यादीनामिव ते एव पिपासा - पानेच्छा तथा सततं संततं तृषिता ये ते तथा, तथा तहगेहिलो भघस्था' तृष्णाद्रव्याव्ययेच्छा गृद्धिः - अप्राप्तार्थाकाङ्क्षा लोभः चित्तविमोहनं तैर्ग्रस्ता - अभिव्याप्ता ये ते तथा 'अत्तणा अणि- १ सू० १९गहियत्ति आत्मना अनिगृहीता अनिगृहीनात्मान इत्यर्थः कुर्वन्ति क्रोधमानमायालोभानिति कण्ठ्यं, अकीर्त्तनीयान् निन्दितान् तथा परिग्रह एव च भवन्ति निगमाच्छल्यानि-मायादीनि त्रीणि दण्डाख- दुष्प्रणिहितमनोवाक्कायलक्षणा: गौरवाणि च ऋद्धिरससातगौरवरूपाणि कषायाः संज्ञाश्च प्रतीताः, 'कामगुणअहगा यत्ति कामगुणाः-शब्दादयः पञ्च त एवं आश्रवा:-आश्रवद्वाराणि च ते च 'इंदियलेसाओ'त्ति इन्द्रि याणि असंवृतानि लेश्याश्चाप्रशस्ता भवन्तीत्यर्थः, तथा 'सगणसंपओग'त्ति स्वजनसंप्रयोगान् इच्छन्तीति सम्बन्धः, सचित्ताचित्तमिश्रकाणि द्रव्याणि अनन्तकानि इच्छन्ति परिग्रहीतुं तथा सदेवमनुजासुरलोके लोभात्परिग्रहो लोभपरिग्रहो नतु धम्र्म्मार्थपरिग्रहो जिनवरैर्भणितः यदुत नास्ति ईदृशः परिग्रहादन्यः पाश २० Education Internationa For PenalPa Lise Only ~395~ ॥ ९७ ॥ www.andbrary.org
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy