________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१], ------------------ अध्ययनं [५] ------------------ मूलं [१९-२०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१९-२०
अधर्म
माद्वारे
परिग्रह
परिग्रह
गाथा:
प्रश्नब्याक- तासु कर्मभूमिषु-कृष्यादिकर्मस्थानभूतासु भरतादिकासु पञ्चदशपरिमाणासु, किमित्याह-पेऽपि च नराश्च- र० श्रीअ- तुरन्तचक्रवर्तिनो वासुदेवा बलदेवाः प्रतीताः माण्डलिका-महाराजा ईश्वरा-युवराजादयः भोगिका इत्यन्ये भयदेव० तलवरा:-कृतपट्टबन्धाः राजस्थानीयाः सेनापतयः सैन्यनायका इभ्या-यावतो द्रब्यस्योत्करेणान्तरितो हस्ती/ वृत्तिः लिन दृश्यते तावड्रव्यपतयः श्रेष्ठिन:-श्रीदेवतालतशिरोवेष्टनकवन्तो घणिनायकाः राष्ट्रिका-राष्ट्रचिन्तानि
युक्तकाः पुरोहिताः-शान्तिकर्मकारिणः कुमारा-राज्याहाः दण्डनायका:-तत्रपालाः माडम्बिका:-प्रत्यन्तराजानः सार्थवाहा:-प्रतीताः कौटुम्बिका-ग्राममहत्तराः सन्तो ये सेवका अमात्या-राजचिन्तका एते च उक्तलक्षणाः अन्ये चैवमादयः परिग्रहं सश्चिन्वन्ति-पिण्डयन्ति, किम्भूतं?-अनन्तं अपरिमाणत्वात् अशरणं आपढ्यो रक्षणासमर्थत्वात् दुरन्तं पर्यवसानदारुणत्वात् अधुर्व नावश्यंभाविनमादित्योदयवत् अनित्य-न नित्यमस्थिरत्वात् अशाश्वतं प्रतिक्षणं विशरारुत्वात् 'पावकम्मनेम्म'न्ति पापकर्मणां-ज्ञानावरणादीनां मूलं 'अवकिरिपब्बति जिनागमाञ्जनाञ्जितबुद्धिचक्षुषामवकरणीयं-विक्षेपणीयं त्याज्यमितियावत् विशालमूलं वध-1 बन्धपरिक्लेशबहुलं अनन्तक्लेशकारणमिति च कण्ठ्यं, नवरं सक्लेश:-चित्ताविशुद्धिः, ते देवादयः तं धनकनकरत्ननिचयं पिण्डयन्तश्चैव लोभग्रस्ता संसारमतिपतन्ति अतिव्रजन्ति वा इति व्यक्तं, किम्भूतं?-सर्वदुःखानि सनिलीयन्ते-आश्रितानि भवन्ति यत्र स तथा तं सर्वदुःखसनिलयनमिति । अथ यथा परिग्रहः। M क्रियते तदाह-परिग्रहस्यैव चार्थाय शिल्पशतं शिक्षते बहुजन इति कण्ठ्यं, किन्तु शिल्पं-आचार्योपदेश
REASURESEARCORIA
दीप अनुक्रम [२३-२९
॥ ९६॥
SARERatinintamarana
~393