________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१], ------------------ अध्ययनं [५] ------------------ मूलं [१९-२०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१९-२०]|
॥९५॥
परिग्रहफलंच
गाथा:
त्यादि कण्ठ्यं च, प्रकृतं निगमयन्नाह--'एवं च ते' इत्यादि कण्ठ्यं । यत्तन्ममायन्ते तदाह-'भवने त्यादि अधर्म२०श्रीअ-पासइंदग'त्ति एतदन्तं कण्ठ्यं च, नवरं भवनानि-भवनपतिगृहाणि गृहाण्येव वा वाहनानि-गजादीनि यानाभयदेव नि-शकटविशेषा: विमानानि-ज्योतिष्कवैमानिकदेवसम्बन्धिगृहाणि यानविमानानि च-पुष्पकपालकादीनि परिग्रहवृत्तिः
नानामणीनां सम्बन्धी पश्चवों दिव्यश्च यः स नानामणिपश्चवर्णदिव्यस्तं च भाजनविधि-भाजनजातं तथा कारकाः नानाविधानि कामेन-खेच्छया रूपाणि येषां ते तथा विकुर्विता-वस्त्रादिभिः कृतविभूषा येऽप्सरोगणानां सातास्ते तथा, ततः कर्मधारयोऽतस्तान्नानाविधकामरूपविकुर्विताप्सरोगणसंघातान, 'चेहयाणिति चैत्यवृक्षान् आरामादीनां विशेषः प्राग्वदवगन्तव्यः 'कित्तणाई ति की|ते-संशब्धते यैः कारपिता तानि कीर्त-| सू० १९. नानि-देवकुलादीन्येव तानि च ममायन्ते इति प्रकृतं, ततश्च परिगृह्य परिग्रहं, किम्भूतमित्याह-विपुलद्रव्यसारं-प्रभूतवस्तुप्रधानं 'देवावि सईदग'त्ति सइन्द्रका अपि देवाः, इन्द्रा देवाब किल महर्द्धयो वाञ्छिता-IN प्रार्थप्राप्सिसमर्था दीर्घायुषश्च भवन्ति न च ते तथाविधा अपि सन्तस्तुट्यादिकं लभन्ते कुतः पुनरितरे इति
प्रतिपादनार्थ देवावि सईदगा इत्युक्तमिति, 'न तित्तिं न तुहि उवल भति'त्ति तृप्ति-इच्छाविनिवृत्तिं तुष्टिंतोषमानन्दं न लभन्ते अपरापरविशेषप्रात्याकाङ्खाबाधितत्वात्, किम्भूतास्ते इत्याह-अत्यन्तविपुललोभाभिभूता संज्ञा-संज्ञानं येषां ते तथा, वर्षधरेषु-हिमवदादिषु पर्वतेषु इषुकारेषु-धातकीखण्डपुष्करवरद्वीपार्द्धयोः का॥९५॥ पूर्वापरार्द्धकारिषु दक्षिणोत्तरायतेषु पर्वतविशेषेषु वृत्तपर्वतेषु-शब्दापातिविकटापात्यादिषु वर्तुलविजयाई
दीप
अनुक्रम [२३-२९]
SAREEatina
~391~