________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्कन्धः [१], ------------------ अध्य यनं [५] ------------------ मूलं [१९-२०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१९-२०]
गाथा:
'विजु'त्ति विद्युत्कुमाराः 'जलणत्ति अग्निकुमाराः 'दीव'त्ति द्वीपकुमाराः 'उदाहित्ति उदधिकुमाराः 'पवशाणति वायुकुमारा: 'दिसित्ति दिकुमाराः 'पणिय'त्ति स्तनितकुमाराः एते भवनपतिभेदाः, अणपन्निकाः पणपन्निकाः २ ऋषिवादिकाः ३ भूतवादिकाः ४ क्रन्दिता ५ महाऋन्दिताः ६ कूष्माण्डा: ७ पतका देवाः ८ एते व्यन्तरनिकायोपरिवतिनो व्यन्तरप्रकारा अष्टौ निकायाः, एतेषां चासुरादीनां द्वन्द्वः, तथा पिशाचाद-14 योऽष्टी व्यन्तरभेदाः, तथा तिर्यग्वासिन इति व्यन्तराणां वा विशेषणं, तथा पञ्चविधा ज्योतिष्काश्च देवाः चन्द्रादयः प्रसिद्धा एव तथा बृहस्पतिचन्द्रसूर्येशुक्रशनैश्चराः राहधूमकेतुबुधाच अङ्गारकाध एते ग्रहविशेषाः प्रतीता एव तप्ततपनीयकनकवर्गा:-निर्मातेन रक्तवर्णेन च हेम्ना तुल्यवर्णी इत्यर्थः, 'जे य गह'त्ति ये चान्ये उक्तव्यतिरिक्ता ग्रहा व्यालकादयो ज्योतिषे-ज्योतिश्चक्रे चार-चरणं चरन्ति-आचरन्ति केतवश्व-13 ज्योतिष्कविशेषाः, किम्भूताः?-गतिरतयः तथा अष्टाविंशतिविधाश्च नक्षत्रदेवगणा:-अभिजिदादयः। तथा नानासंस्थानसंस्थिताच तारकाः स्थितलेइया:-अवस्थितलेश्याः अवस्थितदीप्तयो मनुष्यक्षेत्राहियवस्थितत्वात्तासां तथा 'चारिणो यत्ति चारिण्यश्च मनुष्यक्षेत्रान्तः सञ्चरिष्णवः, कधम्भूताश्चारिण्यः ?|अविश्रामा:-अविश्रान्ता मण्डलेन-चक्रवालेन गतिर्यासांता अविश्राममण्डलगतयः उपरिचरा:-तिर्यग्लोकस्योपरितमभागवर्त्तिन्यः, तथा ऊर्द्धलोकवासिनो द्विविधा वैमानिकाश्च देवाः कल्पोपपन्नकल्पातीतभेदात्, तत्र कल्पोपपन्ना द्वादशधा, तानाह–'सोहम्मी'त्यादि कण्ठ्यं, द्विविधाश्च कल्पातीताः, एतदेवाह-विजेर
दीप अनुक्रम [२३-२९]
~390