SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रृतस्क न्ध : [१], ------------------अध्य यन [५]------------------ मल [१९-२०] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१९-२०] -CA प्रश्वव्याक र०श्रीअभयदेव. वृत्तिः गाथा: %453 हिया करेंति कोहमाणमायालोभे अकित्तणिजे परिग्गहे चेव होति नियमा सल्ला दंडा य गारवा य कसाया ५अधर्मसन्ना य कामगुणअण्हगा य इंदियलेसाओ सयणसंपओगा सचिसाचित्तमीसगाई दवाई अणंतकाई इ 51 द्वारे च्छंति परिपे सदेवमणुयासुरम्मि लोए लोभपरिग्गहो जिणवरेहिं भणिओ नस्थि एरिसो पासो पडिबंधो | परिग्रहअस्थि सम्बजीवाणं सब्बलोए (सू० १९) परलोगम्मि य नट्ठा तमं पविट्ठा मयामोहमोहियमती तिमिसं | कारका धकारे तसथावरसुहुमबादरेसु पजत्तमपजत्तग एवं जाव परिय१ति दीहमखं जीवा लोभवससंनिविट्ठा । परिग्रहएसो सो परिग्गहस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महन्भओ बहुरयप्पगाढो दारुणो ककसो असाओ वाससहस्सेहिं मुच्चइ, न अवेतित्ता अस्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनदणो महप्पा जिणो उ धीरवरनामधेजो कहेसी य परिग्गहस्स फलविवागं । एसो सो परिग्गहो पंचमोउ नियमा नाणामणिकणगरयणमहरिह एवं जाव इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूयो चरिमं अधम्म दार समत्तं ॥ (सू०२०) तं च पुनः परिग्रहं 'ममायति'सि ममेत्येवं मूळवशात् कुर्वन्ति ममायन्ते-स्वीकुर्वन्ति, शब्दादेराकृतिगणत्वाचाया, लोमग्रस्ता भवनवरविमानवासिन इति च व्यक्तं, परिग्रहरुचयः सन् परिग्रहो रोचते येषां ते इत्यर्थः, परिग्रहे विविधकरणबुद्धयः-असन्तं परिग्रहं विविधं चिकीर्षव इत्यर्थः, देवनिकाया वक्ष्यमाणा म-2 ॥ ९४॥ मायन्त इति प्रकृतं, असुरा:-असुरकुमाराभुजगा:-नागकुमारा: गरुडा:-गरुडध्वजत्वात् सुपर्णकुमारा: दीप अनुक्रम [२३-२९] SARERatininternational Hreaturary.org ~389~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy