________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रतस्क न्ध : [१], ----------------------- अध्य यन [५] ----------------------- मलं [१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१८]
अनुक्रम [२२]
• अणस्थको २८ आसत्ती २९ असंतोसोत्तिविय ३०, तस्स एयाणि एवमादीणि नामधेजाणि होति
तीस (सू०१८) तस्य च नामानीमानि गौणानि भवन्ति त्रिंशत्, तद्यथा-परिगृह्यत इति परिग्रहः-शरीरोपध्यादिः परिग्रहणं वा परिग्रहः-स्वीकारः१ संचीयत इति सश्चयनं वा सञ्चयः२ एवं चयः ३ उपचयो ४ निधानं ५ सभ्रियते-धार्यते सम्भरणं वा-धारणं सम्भारः ६ सङ्कीर्यते सङ्करणं वा-सम्पिण्डनं सङ्करः ७ एचमादरः ८ पिण्डः पिण्डनीय पिण्डनं वा ९ द्रव्यसारो-द्रव्यलक्षणसारः १० तथा महेच्छा-अपरिमितवाञ्छा ११ प्रति-|| बन्धः-अभिष्वङ्गः१२ लोभात्मा-लोभखभावः१३ महती इच्छा, कचित् 'महद्दीति पाठः तत्र 'अई गती याचने चेति वचनादर्दिः-याचा महती-ज्ञानोपष्टम्भादिकारणविकलस्वादपरिमाणा अमिहार्दिः १४ उपकरणं I-उपधिः१५ संरक्षणा-अभिष्वङ्गवशाच्छरीरादिरक्षण १६ भारो-गुरुताकरणं १७ सम्पातानां-अनर्थमली 14 कानामुत्पादकः संपातोत्पादकः १८ कलीना-कलहानां करण्ड इव-भाजनविशेष इव कलिकरंडः १९प्र. विस्तारो-धनधान्यादिविस्तारः २० अनर्थ:-अनर्थहेतुत्वात् २१ संस्तवः-परिचयः स चाभिष्वङ्गहेतुत्वाल्परिग्रहः २२ अगुप्ति:-इच्छाया अगोपनं २३ आयासः-खेदः तद्धेतुत्वात्परिग्रहोऽप्यायास उक्तः, आह च-"वह-18 बंधणमारण [सेहणाउ काओ परिग्गहे नत्थि? | तं जड़ परिग्गहुचिय जइधम्मो तो नणु पवंचो॥१॥ विधवन्धनमारणशिक्षणाः काः परिग्रहे न सन्ति । तथापि यदि परिग्रह एव तर्हि यतिधर्मो ननु प्रपनः॥१॥]]
For PPO
awwanmalay
परिग्रहस्य त्रिंशत् नामानि
~386~